Book Title: Pramannay Tattvalkalankar
Author(s):
Publisher: Unknown
View full book text
________________
१४ प्रमाणनयतत्त्वालोकालङ्कारः । ध्वनिः परिणतिमान् प्रयत्नानन्तरीयकत्वात् यः प्रयत्नानन्तरीयकः स परिणतिमान् यथास्तम्भो यो वा न परिणतिमान् स न प्रयत्नानन्तरीयको यथा वान्ध्येयः प्रयत्नानन्तरीयकश्च ध्वनिस्तस्मात्परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योपलब्धिः साधर्येण वैधयेण च ॥ ७६ ॥ अस्त्यत्र गिरिनिकुळे धनञ्जयो धूमसमुपलम्भा. दिति कार्यस्य ॥ ७७॥ भविष्यति वर्ष तथाविधवारिवाहविलोकनादिति कारणस्य ॥७॥ उदेष्यति मुहुर्तान्ते तिष्यतारका पुनर्वसूदयदर्शनादिति पूर्वचरस्य ॥ ७९ ॥ उदगुर्मुहूर्तात्पूर्वपूर्वफल्गुन्यउत्तरफल्गुनीनामुद्गमोपलब्धरित्युत्तरचरस्य ॥ ८॥ अस्तीह सहकारफले रूपविशेषः समास्वाद्यमानरसविशेषादिति सहचरस्य ।। ८१॥ विरुकोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा।।८२ तत्राद्या स्वभावविरुद्वोपब्धिर्यथा ॥ ८३ ।।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40