Book Title: Pramannay Tattvalkalankar
Author(s):
Publisher: Unknown
View full book text
________________
२६ प्रमाणनयतत्त्वालोकालङ्कार पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥ यथाशिवाख्यस्य राजर्षेरसंख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानम् ॥ ३० ॥ अननुभूते वस्तुनि तदिति ज्ञानं स्मरणाभासम्॥३१॥ अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा ३२ तुल्ये पदार्थे स एवायमित्येकस्मिंश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञाभासम् ॥ ३३ ॥ यमलकजातवत् ॥ ३४॥ असत्यामपि व्याप्तौ तदवभासः तर्काभासः ॥३५॥ सश्यामो मैत्रतनयत्वात् इत्यत्र यावान् मैत्रतनयः स श्याम इति यथा ॥ ३६ ॥ पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम् ॥ तत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणास्त्रयः पक्षाभासाः ॥ ३८॥ प्रतीतसाध्यधर्माविशेषणो यथार्हातान् प्रत्यवधारणवर्ज परेण प्रयुज्यमानः समस्तिजीव इत्यादिः॥ निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलो

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40