Book Title: Pramannay Tattvalkalankar
Author(s):
Publisher: Unknown
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः। १३ ग्र्यनुमित्या रूपाद्यनुमितिमभिमन्यमानैरभिमत मेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकारणसाकल्यश्च ॥ ६९॥ पूर्वचरोत्तरचरयोर्नस्वन्नावकार्यकारणभावौतयोः कालव्यवहितावनुपलम्नात् ॥ ७० ॥ नचातिक्रान्तानागतयोर्जाग्रद्दशासंवेदनमरणयोः प्रबोधोत्पातौ प्रति कारणत्वं व्यवहितत्त्वेन नि
ापारत्वात् ॥ ७१ ॥ स्वव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्वव्यवस्था कुलालस्येव कलशं प्रति ॥ ७२ ।। न च व्यवहितयोस्तयोर्व्यापारपरिकल्पनं न्याय्यमतिप्रसक्तेः ॥७३॥ परंपराव्यवहितानांपरेषामपि तत्कल्पनस्य निवारयितुमशक्यत्वात् ॥ ७४ ॥ सहचारिणोः परस्परस्वरुपपरित्यागेन तादात्म्यानुपपत्तेः सहोत्पादेनतदुत्पत्तिविपत्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः ॥ ७५ ॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40