Book Title: Pramannay Tattvalkalankar
Author(s): 
Publisher: Unknown

View full book text
Previous | Next

Page 11
________________ प्रमाणनयतत्त्वालोकालङ्कारः। ११ यत्र तु साध्याभावे साधनस्यावश्यमभावः प्रदर्यते सवैधर्म्यदृष्टान्तः ॥ ४६॥ यथाग्न्यभावे नभवत्येवधूमो यथा जलाशय॥४७॥ हेतोः साध्यमिण्युपसंहरणमुपनयः ॥४८|| यथा धूमश्चात्र प्रदेशे ॥ ४९ ॥ साध्यधर्मस्य पुनर्निगमनम् ॥ ५० ॥ यथा तस्मादग्निरत्र ।। ५१ ॥ एते पक्षप्रयोगादयः पञ्चाप्यवयवसंज्ञया कीर्त्यन्ते ॥५२॥ उक्तलक्षणो हेतुर्द्विप्रकारः उपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वात् ।। ५३ ॥ उपलब्धिर्विधिनिषेधयोः सिद्धि निबन्धनमनुपब्धिश्च ॥ ५४॥ विधि सदंशः ॥५५॥ प्रतिषेधोऽसदंशः।। ५६ ॥ सचतुर्दा प्रागभावः प्रध्वंसाभाव इतरेतराभावो. त्यन्ताभावश्च ॥ ५७ ॥ यन्निवृत्तावेव कार्यस्यसमुत्पत्तिःसोस्यप्रागभावः।।५८

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40