Book Title: Pramannay Tattvalkalankar
Author(s): 
Publisher: Unknown

View full book text
Previous | Next

Page 2
________________ २ प्रमाणनयतत्त्वालोकालङ्कारः। त्वात् नाप्यर्थनिश्चितौ स्वनिश्चितावकरणस्य कुंभादेरिवतत्राप्यकरणत्वात् ॥ ५ ॥ तव्यवसायस्वभावं समारोपपरिपन्थित्वात्प्रमाणत्वाद्वा॥ ६॥ अतस्मिँस्तदध्यवसायः समारोपः॥ ७॥ सविपर्ययसंशयानध्यवसायभेदात्रेधा ॥ ८ ॥ विपरीतैककोटिनिष्टङ्कन विपर्ययः ॥९॥ यथा शुक्तिकायामिदं रजतमिति ॥ १०॥ साधकबाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पर्शिज्ञानं संशयः ॥ ११ ॥ यथाऽयं स्थाणुर्वा पुरुषोवेति ॥ १२ ॥ किमित्यालोचनमात्रमनध्यवसायः ॥ १३ ॥ यथागच्छतस्तुणस्पर्शज्ञानम् ॥ १४ ॥ ज्ञानादन्योऽर्थः परः ॥ १५॥ स्वस्य व्यवसायःस्वाभिमुख्येन प्रकाशनं बाह्यस्ये. वतदाभिमुख्येन करिकलभकमहमात्मनाजानामीति ॥ १६॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 40