Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
तदन्तोल्लासः पञ्चमः-दण्डिनीक्रमः
मूर्तिकल्पनम् तत्र २ लू षा ई वराहमूर्तये ठः ठः ठः ठः हुं फट् ग्लौं ऐं इति मूर्तिकरण्या विद्यया चक्रे देव्या मूर्ति सङ्कल्प्य,
देवीध्यानम् हृदि देवीं ध्यायेत् । यथा
पाथोरुहपीठगतां पाथोधरमेचकां कुटिलदंष्ट्राम् । कपिलाक्षित्रितयां घनकुचकुम्भां प्रणतवाञ्छितवदान्याम् ॥ दक्षोलतोरिखड्गौ मुसलमभीतिं तदन्यतस्तद्वत् ।
शङ्ख खेटहलवरान् करैर्दधानां स्मरामि वार्ताळीम् ॥ अरिः सुदर्शनम् ।।
देव्याः षोडशोपचारपूजा अथ वक्ष्यमाणेन प्रकारेण देव्यै मनसा पञ्चोपचारानर्पयित्वा भक्तानुग्रहात्तेजोरूपेण परिणतां ब्रह्मरन्धं प्राप्य वहन्नासापुटद्वारा निर्गतां कुसुमगर्भिते निजाञ्जलौ सन्निहितां तां मूर्ती मूलविद्यया आवाह्य आवाहिता भवेत्यादिरीत्या तत्तन्मुद्राप्रदर्शनपूर्वक आवाहन-संस्थापन-सन्निधापन-सन्निरोधन-सम्मुखीकरण-अवकुण्ठनानि विधाय वन्दनधेनुयोनिमुद्राश्च प्रदर्शयेत् । मुद्राप्रकारस्तु श्रीप्रकरणे उक्तोऽनुसन्धेयः । ततः-ऐं ग्लौं ऐं नमो भगवति वार्ताळि वार्ताळि हृदयाय नमः इत्यादिकान् प्रागुक्तान् षडंगमन्त्रान् २ अन्धे अन्धिनि नमः इत्यादिकान् पंचांगमन्त्रांश्च न्यासोक्तभङ्गया देव्याः तत्तदङ्गे कुसुमेन विन्यस्य, ऐं ग्लौं वारा? पाद्यं कल्पयामि नमः इत्यादिरीत्या देव्यै पाद्यार्थ्याचमनीयस्नानवासोगन्धपुष्पधूपदीपनीराजनछत्रचामरयुगळदर्पणनैवेद्य - पानीयताम्बूलाख्यान् षोडशोपचारान् कृत्वा, नैवेद्याङ्गत्वेन पूर्वोत्तरापोशनकरप्रक्षाळनगण्डूषाचमनीयानि च प्रदद्यात् । नैवेद्ये त्रिकोणवृत्तचतुरश्रमण्डलकरणम् , मूलेन प्रोक्षणम् , वं इति धेनुमुद्रया चामृतीकरणम् , मूलेन सप्तवारमभिमन्त्रणम् , प्राणादिमुद्राप्रदर्शनं च विधेयम् ॥

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247