________________
mammoniawww
पअनन्दि-पञ्चविंशतिः
[38 : १.३८38 ) आचारो दशधर्मसंयमतपोमूलोत्तराख्या गुणाः
मिथ्यामोहमदोज्झनं शमदमध्यानाप्रमादस्थितिः । वैराग्यं समयोपबृंहणगुणा रत्नत्रयं निर्मलं.
पर्यन्ते च समाधिरक्षयपदानन्दाय धर्मो यतेः ॥ ३८ ॥ 39 ) खं शुद्ध प्रविहाय चिद्गुणमयं भ्रान्त्याणुमात्रे ऽपि यत्
संबन्धाय मतिः परे भवति तद्वन्धाय मूढात्मनः । तस्मात्याज्यमशेषमेव महतामतच्छरीरादिक
तत्कालादिविनादियुक्तित इदं तत्यागकर्म व्रतम् ॥ ३९ ॥ च पुनः। खलजनयोगात् दुष्टजनसंयोगात् । जीवितं वा धनं वा न वर न श्रेष्ठम् ॥ ३७ ॥ इति गृहिधर्मप्रकरणं समाप्तम् ॥ यतेः मुनीश्वरस्य । धर्मः अक्षयपदानन्दाय भवति मोक्षाय भवति । तमेव धर्म दर्शयति । आचारो धर्माय भवति । दशधर्मसंयम-तपोमूलोत्तराख्याः गुणाः धर्माय भवन्ति । आचारस्तु पञ्चप्रकारः ज्ञानाचारः दर्शनाचारः चारित्राचारः तपा[पआ ]चारः वीर्याचारः । धर्मः दशभेदः दशलाक्षणिकः । संयमस्तु द्वादशभेदकः। तपस्तु द्वादशभेदकम् । मूलगुणास्तु अष्टाविंशतयः [विंशतिः। उत्तरगुणास्तु बहवः सन्ति । सर्वे पूर्वोक्ताः गुणाः धर्माय भवन्ति । मिथ्यामोहमदोज्झन धर्माय भवति । शमः उपशमः दमः इन्द्रियदमनं ध्यानं तन्मध्ये द्वयं श्रेष्ठं धर्मशुको अप्रमादस्थितिः प्रमादरहितस्थितिः धर्माय भवति । वैराग्यं च धर्माय भवति । समयोपवृहणगुणाः सिद्धान्तवर्धनखभावगुणाः धर्माय भवन्ति । निर्मल रत्नत्रयं धर्माय भवति । पर्यन्ते च अन्तावस्थायां समाधिमरणं धर्माय भवति । यतेः सर्व धर्म [ सर्वो धर्मः] मोक्षाय भवति । दर्शनेन विना सम्यक्त्वेन विना स्वर्गाय भवति ॥३८॥ यद्यस्मात्कारणात् । मूढात्मनः मतिः मूढयतेः मतिः भ्रान्त्या कृत्वा अणुमात्रेऽपि परे द्रव्ये परवस्तुनि । संबन्धाय भवति । किं कृत्वा शुद्ध खमात्मानम् । चिद्गुणमयं ज्ञानगुणमयम्। प्रविहाय त्यक्त्वा। तत्तस्मात्कारणात् । सा मतिः बन्धाय कर्मबन्धाय भवति । तस्मात्कारणात् । एतच्छरीरादिकम् अशेषम् । एवं निश्चयेन । त्याज्यम् । महता मुनीश्वरैः । तत्कालादिविना तस्य शरीरस्य कालक्रिया आहारक्रिया विना त्याज्यम् । शरीरे यन्ममत्वं वर्तते तन्ममत्वं स्फेटनीयं भोजनादिकं न त्याज्य.
अथवा धनका चाहना श्रेष्ठ नहीं है ॥ ३७ ॥ ज्ञानाचारादिस्वरूप पांच प्रकारका आचार; उत्तम क्षमादिरूप दस प्रकारका धर्म; संयम, तप तथा मूलगुण और उत्तरगुण; मिथ्यात्व, मोह एवं मदका परित्याग; कषायोंका शमन, इन्द्रियोंका दमन, ध्यान, प्रमादरहित अवस्थान; संसार, शरीर एवं इन्द्रियविषयोंसे विरक्ति; धर्मको बढ़ानेवाले अनेक गुण, निर्मल रनत्रय, तथा अन्तमें समाधिमरण; यह सब मुनिका धर्म है जो अविनश्वर मोक्षपदके आनन्द (अव्याबाध सुख ) का कारण है ॥ ३८ ॥ चैतन्य गुणस्वरूप शुद्ध आत्माको छोड़कर प्रान्तिसे जो अज्ञानी जीवकी बुद्धि परमाणु प्रमाण भी बाह्य वस्तुविषयक संयोगके लिये होती है वह उसके लिये कर्मबन्धका कारण होती है। इसलिये महान् पुरुषोंको समस्त ही इस शरीर आदिका त्याग कालादिके विना प्रथम युक्तिसे करना चाहिये । यह त्यागकर्म व्रत है ॥ विशेषार्थ- इसका अभिप्राय यह है कि शरीर आदि जो भी बाह्य पदार्थ हैं उनमें ममत्वबुद्धि रखकर उनके संयोग आदिके लिये जो कुछ भी प्रयत्न किया जाता है उससे कर्मका बन्ध होता है और फिर इससे जीव पराधीनताको प्राप्त होता है। इसके विपरीत शुद्ध चैतन्य स्वरूपको उपादेय समझकर उसमें स्थिरता प्राप्त करनेके लिये जो प्रयत्न किया जाता है उससे कर्मबन्धका अभाव होकर जीवको स्वाधीनता प्राप्त होती है । इसीलिये यहां वह उपदेश दिया गया है कि जब तक उपर्युक्त शरीर आदि रत्नत्रयकी परिपूर्णतामें सहायता करते हैं तब तक ही ममत्ववुद्धिको छोड़कर शुद्ध आहार आदिके द्वारा उनका रक्षण करना चाहिये । किन्तु जब वे असाध्य रोगादिके कारण उक्त रत्नत्रयकी
म इति गृहधर्मप्रकरण पूर्ण, व गृहिधर्मः, श इति गृहिधर्मप्रकरणं। २१ श वीर्याचारः दशभेदस्तु दशलक्षणकः। ३ मश विहाय । ४क एवं।