Book Title: Padmanandi Panchvinshti
Author(s): Balchandra Siddhantshastri
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 324
________________ [ २२. एकत्वभावनादशकम् ] 884 ) स्वानुभूत्यैव यद्गम्यं रम्यं यच्चात्मवेदिनाम् । जल्पे तत्परमं ज्योतिरंवागनसगोचरंम् ॥ १ ॥ 885) एकत्वैकपदप्राप्तमात्मतत्त्वमवैति यः । आराध्यते स एवान्यैस्तस्याराध्यो न विद्यते ॥ २ ॥ 886 ) एकत्वज्ञो बहुभ्यो ऽपि कर्मभ्यो न बिभेति सः । योगी सुनौगतो ऽम्भोधिजलेभ्य इव धीरधीः ॥ ३ ॥ 887 ) चैतन्यैकत्वसंवित्तिर्दुर्लभा सैव मोक्षदा । लब्धा कथं कथंचिश्चेश्चिन्तनीया मुहुर्मुहुः ॥ ४ ॥ 888 ) मोक्ष एव सुखं साक्षात्तच्च साध्यं मुमुक्षुभिः । संसारे ऽत्र तु तन्नास्ति यदस्ति खलु तन्न तत् ॥ ५ ॥ तत्परमं ज्योतिः अहं जल्पे । किंलक्षणं परमज्योतिः । अवाड्यानसगोचरं मनोवचनकायैः अगम्यम् । यत् परमं ज्योतिः स्वानुनया एव गम्यम्। च पुनः । यज्योतिः आत्मवेदिनां रम्यं मनोज्ञम् ॥ १ ॥ यः एकत्वैकपदप्राप्तम् एकस्वरूपपदं प्राप्तम् आत्मतत्त्वम् । अवैति जानाति । स ज्ञानवान् एव अन्यैः आराध्यते । तस्य ज्ञानवतः आराध्यः न विद्यते ॥ २ ॥ स एकत्वज्ञः योगी बहुभ्योऽपि कर्मभ्यः न बिभेति भयं न करोति । सुनौगतः सुष्ठु - शोभनैनौकायां गतः पुमान् । धीरधीः । अम्भोधिजलेभ्यः सकाशात् भयं न करोति ॥ ३ ॥ चैतन्ये एकत्वसंवित्तिः दुर्लभा । सा एव एकत्वभावना मोक्षदा । चेत्कथं कथंचिल्लब्धा मुहुः मुहुः वारं वारं चिन्तनीया ॥ ४ ॥ साक्षात्सुखं मोक्षे वर्तते । च पुनः । तत्सुखं मुनीश्वरैः साध्यम् । तु पुनः । अत्र संसारे । त् मोक्षसुखं न अस्ति । यत् सुखं संसारे अस्ति । खलु निश्चितम् । तत्सुखं तत् मोक्षसुखं न ॥ ५ ॥ संसारसंबन्धि वस्तु किंचित् । जो परम ज्योति केवल स्वानुभवसे ही गम्य ( प्राप्त करने योग्य ) तथा आत्मज्ञानियोंके लिये रमणीय है। उस वचन एवं मनके अविषयभूत परम ( उत्कृष्ट ) ज्योतिके विषयमें मैं कुछ कहता हूं ॥ १ ॥ जो भव्य जीव एकत्व ( अद्वैत ) रूप अद्वितीय पदको प्राप्त हुए आत्मतत्त्वको जानता है वह स्वयं ही दूसरोंके द्वारा आराधा जाता है अर्थात् दूसरे प्राणी उसकी ही आराधना करते हैं, उसका आराध्य ( पूजनीय ) दूसरा कोई नहीं रहता है || २ || जिस प्रकार उत्कृष्ट नावको प्राप्त हुआ धीरबुद्धि ( साहसी ) मनुष्य समुद्रके अपरिमित जलसे नहीं डरता है उसी प्रकार एकत्वका जानकार वह योगी बहुत-से भी कार्मेंसे नहीं डरता है ||३|| चैतन्यरूप एकत्वका ज्ञान दुर्लभ है, परन्तु मोक्षको देनेवाला वही है । यदि वह जिस किसी प्रकार से प्राप्त हो जाता है तो उसका वार वार चिन्तन करना चाहिये || ४ || वास्तविक सुख मोक्षमें है और वह मुमुक्षु जनों के द्वारा सिद्ध करनेके योग्य है । यहां संसार में वह सुख नहीं है । यहां जो सुख है वह निश्चयसे यथार्थ सुख नहीं है || ५ || संसार सम्बन्धी कोई भी वस्तु रमणीय नहीं है, इस प्रकार हमें गुरुके उपदेशसे निश्चय हो १ अ श परमज्योति ब परमां ज्योति" । २ अ व ब श मनसगोचरम् । ३ अ सुष्टा शोभन क सुष्टा शोभना । ४ श करोतीव । ५ श 'तत्' नास्ति ।

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359