Book Title: Padmanandi Panchvinshti
Author(s): Balchandra Siddhantshastri
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 343
________________ -938:२६-८] २६९ २६. ब्रह्मचर्याष्टकम् 934 ) रतिपतेरुदयानरयोषितोरशुचिनोर्वपुषोः परिघट्टनात् । अशुचि सुष्टुतरं तदितो भवेत्सुखलवे विदुषः कथमादरः॥४॥ 935 ) अशचिनि प्रसभं रतकर्मणि प्रतिशरीरि रतियदपि स्थिता । चिदरिमोहविजृम्भणदूषणादियमहो भवतीति निबोधिता॥५॥ 936 ) निरवशेषयमद्रुमखण्डने शितकुठारहतिर्ननु मैथुनम् । सततमात्महितं शुभमिच्छता परिहृतिर्वतिनास्य विधीयते ॥६॥ 937 ) मधु यथा पिबतो विकृतिस्तथा वृजिनकर्मभृतः सुरते मतिः। न पुनरेतदभीष्टमिहाङ्गिनां न च परत्र यदायति दुःखदम् ॥७॥ 938 ) रतिनिषेधविधौ यततां भवेश्चपलतां प्रविहाय मनः सदा। विषयसौख्यमिदं विषसंनिभं कुशलमस्ति न मुकवतस्तव ॥८॥ पर्वसु अष्टम्यादिषु कथं परिवर्जिता । वा अथवा । बुधैः वर्जिता तथा सततं तपसे किम् ॥३॥ नरयोषितोः यो । रतिष्पत्तो: कामस्य उदयान् । अशुचिनोः वपुषोः परिघटनात् परिघर्षणात् । तत् अशुचि सुष्ठुतरं निन्द्यं फलं मवेत् । इतः अस्मात् कारणात् ॥ विदुषः पण्डितस्य । सुखलवे स्तोकसुखे आदरः कथम् । अपि पण्डितः आदरं न करोति ॥ ४॥ अहो इति बाथा । सदापि प्रतिशरीरि जीवं जीवं प्रति । अशुचिनि । रतकर्मणि रागकर्मणि स्थिते सति रतिः स्थिता । प्रसम' बलात्कारेण । इति चिन्-आरिमोहविजृम्भण-प्रसरणदूषणात् । इयं रतिः निबोधिता भवति प्रकटीभवति ॥५॥ ननु इति वित। मैथुनं निरवशेष यमदुणाखण्डने। शित-तीक्ष्णकुठारहतिः । व्रतिना यतिना। अस्य मैथुनस्य । परिहतिः त्यागः । विधीयते कियते ।किलपमेन ब्रातिन्मा। सततम् आत्महितं शुभं हितम् इच्छता ॥६॥ यथा । मधु मद्यं पिबतः विकृतिः भवेत् तथा वृजिनकर्ममृतः पापकर्मभृताः जीवस्य सुरते मतिः । पुनः । एतत् सुरतम् । इह लोके अङ्गिनाम् अभीष्टं न । च पुनः । परत्र परलोके । यत्सुरत्तम् जामति आगामिकाले । दुःखदं सुरतं वर्तते ॥ ७ ॥ हे मनः । चपलता प्रविहाय त्यक्वा । रतिनिषेधविधौ । यततां यनं कुरुताम्म् । इदं ग्रहण करते हैं ॥ ३ ॥ काम ( वेद ) के उदयसे पुरुष और स्त्रीके अपवित्र शरीरों (जननेन्द्रियों ) के रगड़नेसे जो अत्यन्त अपवित्र मैथुनकर्म तथा उससे जो अल्प सुख होता है उसके विषयमें मलय विवेकी जीवको कैसे आदर हो सकता है ? अर्थात् नहीं हो सकता ॥ ४ ॥ प्रत्येक प्राणीमें जो अपवित्र मैथुनकर्मके विषयमें बलात् अनुराग स्थित रहता है वह चेतनताके शत्रुभूत मोहके विसाररूप दोक्से होता है । इसका कारण अविवेक है ॥ ५ ॥ निश्चयसे यह मैथुनकर्म समस्त संयमरूप वृनके खण्डित करनेमें तीक्ष्ण कुठारके आघातके समान है । इसीलिये निरन्तर उत्तम आत्महितकी इच्छा करनेवाला साधु इसका त्याग करता है ॥ ६ ॥ जिस प्रकार मद्यके पीनेवाले पुरुषको विकार होता है उसी प्रकार थाप कर्मको धारण करनेवाले प्राणीकी मैथुनके विषयमें बुद्धि होती है । परन्तु यह प्राणियोंको न इस लोकमें अभीष्ट है और न परलोकमें भी, क्योंकि वह भविष्यमें दुखदायक है ॥ ७॥ हे मन! तू चंचलताको छोड़कर निरन्तर मैथुनके परित्यागकी विधिमें प्रयत्न कर, क्योंकि, यह विषयसुख विषके समान दुखदायक है। इसलिये इसको भोगते हुए तेरा कल्याण नहीं हो सकता है ॥ विशेषार्थ-जिस प्रकार विषके मवाष्णसे प्राणीको मरणजन्य दुखको भोगना पड़ता है उसी प्रकार इस मैथुनविषयक अनुरागसे भी प्राणीको जन्ममरणके अनेक दुःख सहने पड़ते हैं। इसीलिये यहां मनको संबोधित करके यह कह गया है कि हे मन ! नू इस लोक और परलोक दोनों ही लोकोंमें दुख देनेवाले उस विषयभोगको छोड़नेका प्रयत्न कर, अन्यथा तेगा १ च श प्रतिशरीर। २१ शनिबोधता, च निबोधितो, ब निबोधतः [निषेधिता]। ३० तथा तपसे के. शतथा मासम्म सततं किं। ४करागकर्मणि रतिः स्थिता सती प्रस। ५क भश निबोधता भवेत् प्रकीम्वति। ६क दुखदं वर्तते ।

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359