Book Title: Padmanandi Panchvinshti
Author(s): Balchandra Siddhantshastri
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 325
________________ -894 : २२-११] २२. एकत्वभावनादशकम् 889 ) किंचित्संसार संबन्धि बन्धुरं नेति निश्चयात् । गुरूपदेशतो ऽस्माकं निःश्रेयसपदं प्रियम् ॥ ६ ॥ 890) मोहोदयविषाक्रान्तमपि स्वर्गसुखं चलम् । का कथापर सौख्यानामलं भवसुखेन मे ॥ ७ ॥ 891 ) लक्ष्यीकृत्य सदात्मानं शुद्धबोधमयं मुनिः । आस्ते यः सुमतिश्चात्र सो ऽप्यमुत्र चरन्नैपि ॥ ८ ॥ 892 ) वीतरागपथे स्वस्थः प्रस्थितो मुनिपुङ्गवः । तस्य मुक्तिसुखप्राप्तेः कः प्रत्यूहो जगत्त्रये ॥ ९ ॥ 893 ) इत्येकाग्रमना नित्यं भावयन् भावनापदम् । मोक्षलक्ष्मी कटाक्षालिमालासद्म स जायते ॥ १० ॥ 894 ) एतजन्मफलं धर्मः स चेदस्ति ममामलः । आपद्यपि कुतश्चिन्ता मृत्योरपि कुतो भयम् ॥ ११ ॥ बन्धुरं न मनोहरं न । इति निश्चयात् । गुरूपदेशतः अस्माकम् । निःश्रेयसपदं मोक्षपदम् । प्रियम् इष्टम् ॥ ६ ॥ स्वर्गसुखम् अपि । चलं विनश्वरम् । मोहोदयविषाक्रान्तम् अस्ति । अपरसौख्यानां का कथा । मे मम । भवसुखेन अलं पूर्यताम् ॥ ७ यः मुनिः सत् [ सदा ] आत्मानं लक्ष्यीकृत्य । आस्ते तिष्ठति । किंलक्षणम् आत्मानम् । शुद्धबोधमयम् । स सुमतिः । अत्र लोके । अमुत्र परलोके । चरन् अपि गच्छन् अपि । सुखी भवति ॥ ८ ॥ वीतरागपथे प्रस्थितः मुनिपुङ्गवः स्वस्थः । तस्य मुनिपुङ्गवस्य । मुक्तिसुखप्राप्ते जगत्रये कः प्रत्यूहः कः विघ्नः ॥ ९ ॥ इति एकाग्रमना मुनिः । नित्यं सदैव । भावनापदं भावयन् चिन्तयन् । स भव्यः । मोक्षलक्ष्मीकटाक्षालिमाला - भृङ्गमालासमूह- सद्म- गृहम् जायते ॥ १० ॥ चेत् यदि । स धर्मः मम अस्ति । किंलक्षणः धर्मः । अमलः । एतत् जन्मफलं मनुष्यपदं सफलम् । आपदि सत्यां कुतश्चिन्ता । मृत्योः अपि भयं कुतः ॥ ११॥ इति एकत्वभावनादशकम् ॥ २२ ॥ २५१ गया है । इसी कारण हमको मोक्षपद प्यारा है || ६ || मोहक उदयरूप विषसे मिश्रित स्वर्गका सुख भी जब नश्वर है तब भला और दूसरे तुच्छ सुखों के सम्बन्धमें क्या कहा जाय ? अर्थात् वे तो अत्यन्त विनश्वर और हेय हैं ही । इसलिये मुझे ऐसे संसारसुखसे वस हो - मैं ऐसे संसारसुखको नहीं चाहता हूं ॥ ७ ॥ जो निर्मल बुद्धिको धारण करनेवाला मुनि इस लोकमें निरन्तर शुद्ध ज्ञानस्वरूप आत्माको लक्ष्य करके रहता है वह परलोकमें संचार करता हुआ भी उसी प्रकार से रहता है ॥ ८ ॥ जो श्रेष्ठ मुनि आत्मलीन होकर वीतरागमार्ग अर्थात् मोक्षमार्ग में प्रस्थान कर रहा है उसके लिये मोक्षसुखकी प्राप्ति में तीनों लोकोंमें कोई भी विघ्न उपस्थित नहीं हो सकता है ॥ ९ ॥ इस प्रकार एकाग्रमन होकर जो मुनि सर्वदा इस भावनापद ( एकत्वभावना ) को भाता है वह मुक्तिरूप लक्ष्मीके कटाक्षपंक्तियोंकी मालाका स्थान हो जाता है, अर्थात् उसे मोक्ष प्राप्त हो जाता है ॥ १० ॥ इस मनुष्यजन्मका फल धर्मकी प्राप्ति है । सो वह निर्मल धर्म यदि मेरे पास है तो फिर मुझे आपत्तिके विषयमें भी क्या चिन्ता है, तथा मृत्युसे भी क्या डर है ? अर्थात् उस धर्म होनेपर न तो आपत्तिकी चिन्ता रहती है और न मरणका डर भी रहता है ॥ ११ ॥ इस प्रकार एकत्वभावनादशक अधिकार समाप्त हुआ ॥ २२ ॥ १ च समितिष्वत्र । २ ब चरत्यपि । ३ क प्राप्ते । ४ श कटाक्षालिमालासमूहः । ५ क गृहः ।

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359