Book Title: Padmanandi Panchvinshti
Author(s): Balchandra Siddhantshastri
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 336
________________ २६२ पद्मनन्दि-पश्ञ्चविशतिः नान्तगौरवितं तदा भवनदीतारे' क्षमं जायते तततत्र नियोजितं वरमथासारं सदा सर्वथा ॥ ४ ॥ 919 ) भवतु भवतु यादृक् ताडगेतद्वपुमैं हृदि गुरुवचनं वेदस्ति तत्तत्त्वदर्शि । त्वरितमसमसारानन्दकन्दायमाना भवति यदनुभावादक्षया मोक्षलक्ष्मीः ॥ ५ ॥ 920 ) पर्यन्ते कृमयोऽथ वह्निवशतो भस्मैर्वे मत्स्यादनात् विष्ठा स्यादथवा वपुःपरिणतिस्तस्येदृशी जायते । नित्यं नैव रसायनादिभिरपि क्षय्येव यत्तत्कृते कः पापं कुरुते बुधो ऽत्र भविता कष्टा यतो दुर्गतिः ॥ ६ ॥ 921 ) संसारस्तनुयोगे एर्षं विषयो दुःखान्यतो देहिनो वह्नेर्लोहसमाश्रितस्य घनतो घाताद्यतो निष्ठुरात् । [ 918 : २४४ तपोधर्मतः शुष्कं शरीरम् । अथ तत्र शरीर तुम्बीफले तत्तद्गुरुवचन नियोजितं वरम् । अन्यथा तपोधर्मतः शुष्कं न तदा । सदा असारं सर्वथा ॥४॥ चेद्यदि । मे हृदि गुरुवचनम् अस्ति एतद्वपुः यादृक् तादृक् भवतु भवतु । तगुरवचनं त्वरितं तत्त्वदर्शि । यदनुभावात् यस्य गुरोः प्रभावात् अक्षया मोक्षलक्ष्मीः भवति । किंलक्षणा मोक्षलक्ष्मीः । असमसारानन्दकन्दायमाना असदृश-आनन्दयुक्ता ॥ ५ ॥ इदं वपुः पर्यन्ते विनाशकाले कृमयः भवेत् । अथ वह्निवशतः भस्मैवै भवेत् । च पुनः । मत्स्यादनात् मत्स्यभक्षगात् । विष्ठा स्यात् भवेत् । तस्य शरीरस्य ईदृशी परिणतिः संजायते । अथवा नित्यं नैव शाश्वतं नैव । रसायनादिभिः महारोगादिभिः क्षयि विनश्वरम् । यत् यस्मात्कारणात् । तस्य शरीरस्य कृते करणाय । कः बुधः अत्र पार्प कुर्वते । यतः दुर्गतिः कट भविता ॥ ६ ॥ एषः तनुयोगः शरीरयोगः । विषयः संसारः । अतः शरीरयोगतः । देहिनः जीवस्य दुःखानि । यथा वह्नेः लोहसमाश्रितस्य निष्ठुरात् घनतः घातात् दुःखं जायते । किंलक्षणस्य अमेः । लोहसमाश्रितस्य । तेन कारणेन । मुमुक्षुभिः । इयं I और गौरव (अभिमान) से रहित हो तो वह संसाररूप नदीके पार होनेमें सहायक होता है । इसीलिये जो भव्य प्राणी संसाररूप नदीके पार होकर शाश्वतिक सुखको प्राप्त करना चाहते हैं उन्हें इस दुर्लभ मनुष्यशरीरको तप आदिमें लगाना चाहिये । अन्यथा उसको फिरसे प्राप्त करना बहुत कठिन होगा ॥ ४ ॥ यदि हृदयमें जीवादि पदार्थोंके यथार्थ स्वरूपको प्रगट करनेवाला गुरुका उपदेश स्थित है तो मेरा जैसा कुछ यह शरीर है वह वैसा बना रहे, अर्थात् उससे मुझे किसी प्रकारका खेद नहीं है । इसका कारण यह है कि उक्त गुरुके उपदेशके प्रभावसे असाधारण एवं उत्कृष्ट आनन्दकी कारणीभूत अविनश्वर मोक्षलक्ष्मी शीघ्र ही प्राप्त होती है ॥ ५ ॥ यह शरीर अन्तमें अर्थात् प्राणरहित होनेपर कीड़ोंस्वरूप, अथवा अनिके वश होकर भस्मस्वरूप, अथवा मछलियोंके खानेसे विष्ठा (मल) स्वरूप हो जाता है । उस शरीरका परिणमन ऐसा ही होता है । औषधि आदिके द्वारा भी नित्य नहीं हैं, किन्तु विनश्वर ही है, तब भला कौन-सा विद्वान् मनुष्य इसके विषयमें पापकार्य करता है? अर्थात् कोई भी विद्वान् उसके निमित्त पापकर्मको नहीं करता है । कारण यह कि उस पापसे नरकादि दुर्गति ही प्राप्त होगी ॥ ६ ॥ यह शरीरका सम्बन्ध ही संसार है, इससे विषयमें प्रवृत्ति होती है जिससे प्राणीको दुख होते हैं । ठीक है— लोहका आश्रय नेवाली अमिको कठोर घनके घात आदि सहने पड़ते हैं । इसलिये मोक्षार्थी भव्य जीवोंको इस शरीरको १ क नान्त गौरवित । २ ब तीरे । ३ व भवति । ४ अ क च भस्मश्च, म भस्मत्व । ५ श तनुरोग ६ च एव । ७ अ क भस्मः 1 ८ श तनुरोगः शरीररोगः ।

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359