________________
-894 : २२-११]
२२. एकत्वभावनादशकम्
889 ) किंचित्संसार संबन्धि बन्धुरं नेति निश्चयात् । गुरूपदेशतो ऽस्माकं निःश्रेयसपदं प्रियम् ॥ ६ ॥ 890) मोहोदयविषाक्रान्तमपि स्वर्गसुखं चलम् ।
का कथापर सौख्यानामलं भवसुखेन मे ॥ ७ ॥ 891 ) लक्ष्यीकृत्य सदात्मानं शुद्धबोधमयं मुनिः ।
आस्ते यः सुमतिश्चात्र सो ऽप्यमुत्र चरन्नैपि ॥ ८ ॥ 892 ) वीतरागपथे स्वस्थः प्रस्थितो मुनिपुङ्गवः ।
तस्य मुक्तिसुखप्राप्तेः कः प्रत्यूहो जगत्त्रये ॥ ९ ॥ 893 ) इत्येकाग्रमना नित्यं भावयन् भावनापदम् ।
मोक्षलक्ष्मी कटाक्षालिमालासद्म स जायते ॥ १० ॥ 894 ) एतजन्मफलं धर्मः स चेदस्ति ममामलः ।
आपद्यपि कुतश्चिन्ता मृत्योरपि कुतो भयम् ॥ ११ ॥
बन्धुरं न मनोहरं न । इति निश्चयात् । गुरूपदेशतः अस्माकम् । निःश्रेयसपदं मोक्षपदम् । प्रियम् इष्टम् ॥ ६ ॥ स्वर्गसुखम् अपि । चलं विनश्वरम् । मोहोदयविषाक्रान्तम् अस्ति । अपरसौख्यानां का कथा । मे मम । भवसुखेन अलं पूर्यताम् ॥ ७ यः मुनिः सत् [ सदा ] आत्मानं लक्ष्यीकृत्य । आस्ते तिष्ठति । किंलक्षणम् आत्मानम् । शुद्धबोधमयम् । स सुमतिः । अत्र लोके । अमुत्र परलोके । चरन् अपि गच्छन् अपि । सुखी भवति ॥ ८ ॥ वीतरागपथे प्रस्थितः मुनिपुङ्गवः स्वस्थः । तस्य मुनिपुङ्गवस्य । मुक्तिसुखप्राप्ते जगत्रये कः प्रत्यूहः कः विघ्नः ॥ ९ ॥ इति एकाग्रमना मुनिः । नित्यं सदैव । भावनापदं भावयन् चिन्तयन् । स भव्यः । मोक्षलक्ष्मीकटाक्षालिमाला - भृङ्गमालासमूह- सद्म- गृहम् जायते ॥ १० ॥ चेत् यदि । स धर्मः मम अस्ति । किंलक्षणः धर्मः । अमलः । एतत् जन्मफलं मनुष्यपदं सफलम् । आपदि सत्यां कुतश्चिन्ता । मृत्योः अपि भयं कुतः ॥ ११॥ इति एकत्वभावनादशकम् ॥ २२ ॥
२५१
गया है । इसी कारण हमको मोक्षपद प्यारा है || ६ || मोहक उदयरूप विषसे मिश्रित स्वर्गका सुख भी जब नश्वर है तब भला और दूसरे तुच्छ सुखों के सम्बन्धमें क्या कहा जाय ? अर्थात् वे तो अत्यन्त विनश्वर और हेय हैं ही । इसलिये मुझे ऐसे संसारसुखसे वस हो - मैं ऐसे संसारसुखको नहीं चाहता हूं ॥ ७ ॥ जो निर्मल बुद्धिको धारण करनेवाला मुनि इस लोकमें निरन्तर शुद्ध ज्ञानस्वरूप आत्माको लक्ष्य करके रहता है वह परलोकमें संचार करता हुआ भी उसी प्रकार से रहता है ॥ ८ ॥ जो श्रेष्ठ मुनि आत्मलीन होकर वीतरागमार्ग अर्थात् मोक्षमार्ग में प्रस्थान कर रहा है उसके लिये मोक्षसुखकी प्राप्ति में तीनों लोकोंमें कोई भी विघ्न उपस्थित नहीं हो सकता है ॥ ९ ॥ इस प्रकार एकाग्रमन होकर जो मुनि सर्वदा इस भावनापद ( एकत्वभावना ) को भाता है वह मुक्तिरूप लक्ष्मीके कटाक्षपंक्तियोंकी मालाका स्थान हो जाता है, अर्थात् उसे मोक्ष प्राप्त हो जाता है ॥ १० ॥ इस मनुष्यजन्मका फल धर्मकी प्राप्ति है । सो वह निर्मल धर्म यदि मेरे पास है तो फिर मुझे आपत्तिके विषयमें भी क्या चिन्ता है, तथा मृत्युसे भी क्या डर है ? अर्थात् उस धर्म होनेपर न तो आपत्तिकी चिन्ता रहती है और न मरणका डर भी रहता है ॥ ११ ॥ इस प्रकार एकत्वभावनादशक अधिकार समाप्त हुआ ॥ २२ ॥
१ च समितिष्वत्र । २ ब चरत्यपि । ३ क प्राप्ते । ४ श कटाक्षालिमालासमूहः ।
५ क गृहः ।