________________
[२३. परमार्थविंशतिः] 895) मोहद्वेषरतिश्रिता विकृतयो दृष्टाः श्रुताः सेविताः
वारंवारमनन्तकालविचरत्सर्वाङ्गिभिः संसृती। अद्वैतं पुनरात्मनो भगवतो दुर्लक्ष्यमेकं परं
बीजं मोक्षतरोरिदं विजयते भव्यात्मभिर्वन्दितम् ॥ १॥ 896) अन्तर्बाह्य विकल्पजालरहितां शुद्धैकचिद्रूपिणी
वन्दे तां परमात्मनः प्रणयिनी कृत्यान्तगां स्वस्थताम् । यत्रानन्तचतुष्टयामृतसरित्यात्मानमन्तर्गतं
न प्रामोति जरादिदुःसहशिखो जन्मोगदावानलः ॥२॥ 897 ) एकत्वस्थितये मतिर्यदनिशं संजायते मे तया
प्यानन्दः परमात्मसंनिधिगतः किंचित्समुन्मीलति । किंचित्कालमवाप्य सैव सकलैः शीलैर्गुणैराश्रिता
तामानन्दकलां विशालविलसद्बोधां करिष्यत्यसौ ॥ ३॥ संसृतौ संसारे । अनन्तकालं विचरत् अनन्तकाले भ्रमत् । सर्वाङ्गिभिः सर्वजीवैः । मोहद्वेषरतिश्रिता विकृतयः दृष्टाः श्रुताः सेविताः वारंवारम् इत्यर्थः । पुनः आत्मनः अद्वैतं दुर्लक्ष्यम् । किंलक्षणम् अद्वैतम् । भगवतः तव एकं पर मोक्षतरोः बीजम् । इदम् आत्मतत्त्वम् अद्वैतं विजयते । पुनः । भव्यात्मभिः भव्यजीवैः । वन्दितम् ॥ १॥ तां स्वस्थताम् अहम् । वन्दे नमामि । किंलक्षणां स्वस्थताम् । अन्तर्बाह्यविकल्पजाल-समूहेरहिताम् । पुनः शुद्धकचिद्रपिणीम् । पुनः किंलक्षणां खस्थताम् । परमात्मनः प्रणयिनीम् । पुनः । कृत्यान्तगां कृतकृत्याम् । यत्र स्वस्थताया मध्ये । अन्तर्गतम् आत्मानं जन्मोग्रदावानलः न प्राप्नोति । किंलक्षण स्वस्थतायाम् । अनन्तचतुष्टयामृतसरिति नद्याम् । किंलक्षणः संसाराग्निः । जरादिदुःसहशिखः ॥२॥ मे मम । मतिः एकत्वस्थितये यत् अनिशं संजायते । तया सद्बुध्या। परमात्मसंनिधिगतः आनन्दः । किंचित् । समुन्मीलति प्रकटीभवेत् । सैव असौ श्रेष्टमतिः । किंचित्कालम् । अवाप्य प्राप्य । ताम् आनन्दकलां करिष्यति । किंलक्षणां कलाम् । विशालविलसद्बोधाम् । पुनः किंलक्षणां कलाम् । शीलैः गुणैः सकलैः आश्रिताम् ॥ ३ ॥
संसारमें अनन्त कालसे विचरण करनेवाले सब प्राणियोंने मोह, द्वेष और रागके निमित्तसे होनेवाले विकारोंको वार वार देखा है, सुना है और सेवन भी किया है। परन्तु भगवान् आत्माका एक अद्वैत ही केवल दुर्लक्ष्य है अर्थात् उसे अभी तक न देखा है, न सुना है, और न सेवन भी किया है । भव्य जीवोंसे वन्दित और मोक्षरूप वृक्षका बीजभूत यह अद्वैत जयवन्त होवे ॥१॥ जो स्वस्थता अन्तरंग और बाह्य विकल्पोंके समूहसे रहित है, शुद्ध एक चैतन्यस्वरूपसे सहित है, परमात्माकी वल्लभा (प्रियतमा ) है, कृत्य ( कार्य ) के अन्तको प्राप्त हो चुकी है अर्थात् कृतकृत्य है, तथा अनन्तचतुष्टयरूप अमृतकी नदीके समान होनेसे जिसके भीतर प्राप्त हुए आत्माको जरा (वृद्धत्व ) आदिरूप असह्य ज्वालावाली जन्म (संसार ) रूप तीक्ष्ण वनाग्नि नहीं प्राप्त होती है। ऐसी उस अनन्त चतुष्टयस्वरूप स्वस्थताको मैं नमस्कार करता हूं ॥ २ ॥ एकत्व ( अद्वैत ) में स्थिति के लिये जो मेरी निरन्तर बुद्धि होती है उसके निमित्तसे परमात्माकी समीपताको प्राप्त हुआ आनन्द कुछ थोड़ा-सा प्रगट होता है। वही बुद्धि कुछ कालको प्राप्त होकर अर्थात् कुछ ही समयमें समस्त शीलों और गुणों के आधारभूत एवं प्रगट हुए विपुल ज्ञान ( केवलज्ञान ) से
१क अनन्तकालं। २श विकल्पसमूह। ३श-प्रतौ 'किंलक्षणां स्वस्थताम्' इत्येतन्नास्ति ।