Book Title: Padmanandi Panchvinshti
Author(s): Balchandra Siddhantshastri
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 272
________________ १९८ [674:१२-१५ पानन्दि-पञ्चविंशतिः तुम्दै मूत्रमलादिसम जघनं प्रस्यन्दिवोंगृहं पादस्थूणमिदं किमत्र महतां रागाय संभाव्यते ॥ १५॥ 675) कार्याकार्यविचारशून्यमनसो लोकस्य किं महे यो रागान्धतयादरेण वनितावक्त्रस्य लालां पिबेत् । लाप्यास्ते कवयः शशाङ्कवदिति प्रत्यक्तवाग्डम्बरै श्वर्मानद्धकपालमेतदपि यैरप्रे सतां वर्ण्यते ॥ १६ ॥ 676) एष स्त्रीविषये विनापि हि परप्रोक्तोपदेशं भृशं रागान्धो मदनोदयादनुचितं किं किं न कुर्याजनः। अप्येतत्परमार्थबोधविकेलः प्रौढं करोति स्फुरत् शृङ्गारं प्रविधाय काव्यमसकल्लोकस्य कश्चित्कविः ॥१७॥ 677) दारार्थादिपरिग्रहः कृतगृहन्यापारसारोऽपि सन् देवः सोऽपि गृही नरः परधनस्त्रीनिस्पृहः सर्वदा । वीर्यनिःसरणस्थानम् । वर्षोंगृहं पुरीषगृहम् । पादस्थूणम् । अत्र शरीरे। महता रागाय इदं किं संभाव्यते। स्त्रीशरीरे रागाय' किमपि न संभाव्यते ॥ १५ ॥ तस्य लोकस्य वयं किं ब्रूमहे । किंलक्षणस्य लोकस्य । कार्याकार्य विचारे शून्यमनसः । यः अयं लोकः । रागान्धतया आदरेण वनितावक्त्रस्य लालां पिबेत् । ते कवयः श्लाघ्याः इति कोऽर्थः निन्द्याः। यैः कविभिः । एतदपि श्रीमुखम् । सतां साधूनाम् अग्रे शशाश्वत् चन्द्रव इति वर्ण्यते। किंलक्षणं मुखम् । चर्मानद्धकपालम् । किंलक्षणैः कविभिः । प्रत्यकवाग्डम्बरः ॥ १६ ॥ एष जनः लोकः । मदनोदयात् कामोदयात् । भृशम् अतिशयेन । रागान्धः अपि परप्रोक्त-उपदेश विनापि हि श्रीविषये किं किम् अनुचितम अयोग्यकार्य न कुर्यात्। अपितु कुर्यात् । कश्चित्कविः एतत् स्फूरच्छमार काव्यं प्रौढम । प्रविधाय कृत्वा । असकृत् निरन्तरम् । लोकस्य परमार्थबोधविकलः करोति ॥१७॥ सोऽपि गृही नरः भव्यः देवः कथ्यते । किंलक्षणः भव्यः। दारा स्त्री अर्थ-द्रव्य-परिग्रहयुक्तः । पुनः कृतगृहव्यापारसारः अपि सन् स भव्यः परधनपरस्त्रीनिःस्पृहः । सर्वदा । तु पुनः । स मुनिः। देवानाम् अपि देवः एव । अत्र लोके। केन पुंसा पुरुषेण नो मन्यते । अपि तु सर्वैः मन्यते । यस्य mammmmmmmmm बहते हुए मलका घर है, तथा पैर स्तम्भ (थुनिया) के समान है। ऐसी अवस्थामें यह स्त्रीका शरीर यहां क्या महान् पुरुषोंके लिये अनुरागका कारण हो सकता है ? अर्थात् उनके लिये वह अनुरागका कारण कभी भी नहीं होता है ॥ १५ ॥ जिसका मन कर्तव्य और अकर्तव्यके विचारसे रहित है, तथा इसीलिये जो रागमें अन्धा होकर उत्सुकतासे स्त्रीके मुखकी लारको पीता है, उस मनुष्यके विषयमें हम क्या कहें ! किन्तु जो कविजन अपने स्पष्ट वचनोंके विस्तारसे सज्जनोंके आगे चमड़ेसे आच्छादित इस कपाल युक्त मुखको चन्द्रमाके समान सुन्दर बतलाते हैं वे भी प्रशंसनीय समझे जाते हैं- जो वास्तवमें निन्दाके पात्र हैं ॥ १६ ॥ यह जनसमूह दूसरोंके उपदेशके विना भी कामके उद्दीप्त होनेसे रागसे अन्धा होकर स्वीके विषयमें कौन कौन-सा निन्ध कार्य नहीं करता है ? अर्थात् विना उपदेशके ही वह स्त्रीके साथ अनेक प्रकारकी निन्दनीय चेष्टाओंको करता है । फिर हेय-उपादेयके ज्ञानसे रहित कोई कवि निरन्तर शृंगार रससे परिपूर्ण काव्यको रचकर उन लोगोंके चित्तको और भी रागसे पुष्ट करता है ॥ १७ ॥ जो गृहस्व स्त्री एवं धन आदि परिग्रहसे सहित होकर घरके उत्तम व्यापार आदि कार्योंको करता हुआ मी कमी परधन और परस्त्रीकी इच्छा नहीं करता है वह गृहस्थ मनुष्य भी देव (प्रशंसनीय ) है । फिर ६ १कविकल। २३ परिग्रहकृतग्रह। ३श रागादयः। ४श 'चन्द्रवत् इति नास्ति। ५श परिग्रहव्यापारसारः। केन' नास्ति।

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359