Book Title: Padmanandi Panchvinshti
Author(s): Balchandra Siddhantshastri
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 304
________________ २३० पद्मनन्दि- पञ्चविंशतिः 820) अनन्तबोधादिचतुष्टयात्मकं दधाम्यनन्तं हृदि तद्गुणाशया । भवेद्यदर्थी ननु तेन सेव्यते तदन्वितो भूरितृपेव सत्सरः ॥ १४ ॥ 821 ) नमोऽस्तु धर्माय जिनाय मुक्तये सुधर्मतीर्थप्रविधायिने सदा । [ 820: 820 : १६-१४ यमाश्रितो भव्यजनो ऽतिदुर्लभां लभेत कल्याणपरंपरां पराम् ॥ १५ ॥ 822 ) विधाय कर्मक्षयमात्मशान्तिकृज्जगत्सु यः शान्तिकरस्ततो ऽभवत् । इति स्वमन्यं प्रति शान्तिकारणं' नमामि शान्ति जिनमुन्नतश्रियम् ॥ १६ ॥ 823) दाङ्गिनां चिद् द्वितयं विमुक्तये परिग्रहद्वन्द्वविमोचनेन तत् । विशुद्धमासीदिह यस्य मादृशां स कुन्थुनाथो ऽस्तु भवप्रशान्तये ॥ १७ ॥ 824 ) विभान्ति यस्याङ्घ्रिनखा नमत्सुरस्फुरच्छिरोरत्नमहो ऽधिकप्रभाः । जगद्गृहे पापमोविनाशना इव प्रदीपाः स जिनो जयत्यरः ॥ १८ ॥ स्मात्कारणात् । अस्य विमलस्य । नामस्मरणम् । असंशयं संशयरहितम् । अघात्मनाम् अपि वैमल्यं करोति निर्मलं[ नैर्मल्यं ] करोति ॥ १३ ॥ अहं श्री - अनन्ततीर्थकरं हृदि दधामि । कया । तद्गुणाशया तस्य अनन्तनाथतीर्थंकरस्य गुणानाम् आशा तया । किंलक्षणम् अनन्तम् । अनन्तबोधादिचतुष्टयात्मकम् अनन्तज्ञानादिचतुष्टयम्वरूपम् । ननु इति वितर्के । यदर्थी भवेत् यः गुणग्राही भवेत् । तेन पुंसा । तदन्वितः सेव्यते तेन गुणग्राहिणा पुरुषेण तदन्वितः गुणयुक्तः नरः सेव्यते । दृष्टान्तमाह । भूरितृषायुक्तेन पुरुषेण यथा सरः सेव्यते ॥ १४ ॥ धर्माय जिनाय मुक्तये मोक्षाय नमोऽस्तु । किंलक्षणाय धर्माय । सुष्ठधर्मतीर्थप्रविधायिने धर्मतीर्थकराय । यं धर्मनाथम् । सदाकाले । भव्यजनः आश्रितः । कल्याणपरम्परां परां सुखश्रेणीवराम् । अतिदुर्लभाम् । लभेत प्राप्नुयात् ॥ १५ ॥ अहं श्रीशान्ति जिनम् उन्नतश्रियं नमामि इति । स्वम् आत्मानम् । च । अन्यं शान्तिकारणम् । यः श्रीशान्तिनाथः । कर्मक्षयं नाशम् । विधाय कृत्वा । आत्मशान्तिकृत् अभवत् । ततः कारणात् जगत्सु शान्तिकरः ॥ १६ ॥ अङ्गिनां दया । चित् ज्ञानम् । द्वितयम् । विमुक्तये मोक्षाय । कारणम् । इह लोके । परिग्रहद्वन्द्वविमोचनेन । तत् द्वितयं दयाज्ञानं च । विशुद्धम् आसीत् । स कुन्थुनाथः । मादृशां नराणाम् । भवप्रशान्तये संसारनाशाय । अस्तु भवतु ॥ १७ ॥ सः अरः जिनः जयति । यस्य अरनाथस्य अङ्गिनखाः । विभान्ति शोभन्ते । किंलक्षणाः नखाः । नमन्तः ये सुरा देवाः तेषां देवानां स्फुरन्तः[ न्ति ] शिरोरत्नानि तेषां रत्नानां महसा तेजसा अधिका प्रभा यत्र ते नमत्सुरहै । इसीलिये उनके नामका स्मरण भी निश्चयसे पापिष्ठ जनों के भी उस पाप - मलको नष्ट करके उन्हें विमल ( निर्मल) करता है || १३ || जो अनन्त जिन अनन्तज्ञान, अनन्तदर्शन, अनन्तसुख और अनन्तवीर्य इन अनन्तचतुष्टयस्वरूप है उसको मैं उन्हीं गुणों ( अनन्तचतुष्टय ) को प्राप्त करनेकी इच्छासे हृदय में धारण करता हूं । ठीक भी है —— जो जिस गुणका अभिलापी होता है वह उसी गुणसे युक्त मनुष्यकी सेवा करता है । जैसे- अतिशय प्याससे युक्त अर्थात् पानीका अभिलाषी मनुष्य उत्तम तालाबकी सेवा करता है ॥ १४ ॥ जिस धर्मनाथ जिनेन्द्रकी शरण में गया हुआ भव्य जीव अतिशय दुर्लभ उत्कृष्ट कल्याणकी परम्पराको प्राप्त करता है ऐसे उस उत्तम धर्मतीर्थ के प्रवर्तक धर्मनाथ जिनेन्द्रके लिये मैं मुक्तिप्राप्तिकी इच्छासे नमस्कार करता हूं || १५ || जो शान्तिनाथ जिनेन्द्र कर्मोंको नष्ट करके प्रथम तो अपने आपकी शान्तिको करनेवाला हुआ और तत्पश्चात् जगत् के दूसरे प्राणियोंके लिये भी शान्तिका कारण हुआ, इस प्रकार से जो स्व और पर दोनोंकी ही शान्तिका कारण है उस उत्कृष्ट लक्ष्मी (समवसरणादिरूप बाह्य तथा अनन्त चतुष्टयस्वरूप अन्तरंग लक्ष्मी ) से युक्त शान्तिनाथ जिनेन्द्रको मैं नमस्कार करता हूं || १६ || संसार में जिस कुन्थुनाथ जिनेन्द्रको मुक्ति के निमित्त अन्तरंग और बाह्य दोनों ही प्रकारकी परिग्रहको छोड़ देनेसे प्राणियोंकी दया और चैतन्य (केवलज्ञान) ये दो विशुद्ध गुण प्रगट हुए थे वह कुन्थुनाथ जिनेन्द्र मुझ जैसे छद्मस्थ प्राणियोंके लिये संसारकी शान्ति (नाश ) का कारण होवे || १७ || नमस्कार करते हुए देवोंके प्रकाशमान शिरोरल ( चूडामणि ) की कान्तिसे अधिक कान्तिवाले जिसके पैरों के नख संसाररूप घरमें पापरूप अन्धकारको नष्ट १ च शशान्तिकारिणम् । २ क आश्रित्य ।

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359