________________
[१८. शान्तिनाथस्तोत्रम्] 839 ) त्रैलोक्याधिपतित्वसूचनपर लोकेश्वरैरुद्धृतं
यस्योपर्युपरीन्दुमण्डलनिभं छत्रत्रय राजते । अधान्तोद्गतकेवलोज्वलरुचा निर्भतार्कप्रभं
सो ऽस्मान् पातु निरञ्जनो जिनपतिः श्रीशान्तिनाथः सदा ॥१॥ 840 ) देवः सर्वविदेप एष परमो नान्यस्त्रिलोकीपतिः
सन्त्यस्यैव समस्ततत्त्वविषया वाचः सतां संमताः । एतद्धोषयतीव यस्य विबुधैरास्फालितो दुन्दुभिः
सो ऽस्मान् पातु निरञ्जनो जिनपतिः श्रीशान्तिनाथः सदा ॥२॥ 841) दिव्यस्त्रीमुखपङ्कजैकमुकुरप्रोल्लासिनानामणि
स्फारीभूतविचित्ररश्मिरचितानम्रामरेन्द्रायुधैः। सच्चित्रीकृतवातवर्मनि लसत्सिंहासने या स्थितः
सोऽस्मान् पातु निरजनो जिनपतिः श्रीशान्तिनाथः सदा ॥३॥ 842 ) गन्धाकृष्टमधुव्रतवजरुतैापारिता कुर्वती
स्तोत्राणीव दिवः सुरैः सुमनसा वृष्टिर्यदने ऽभवत् । स श्रीशान्तिनाथः अस्मान् सदा पातु रक्षतु । किंलक्षणः श्रीशान्तिनाथः । निरजनः। जिनपतिः। यस्य श्रीशान्तिनाथस्य । उपर्युपरि छत्रत्रयम्। राजते शोभते। किंलक्षणं छत्रत्रयम् । त्रैलोक्याधिपतित्वसूचनपरं त्रैलोक्यस्वामित्वसूचकम् । पुनः किंलक्षणं छत्रत्रयम् । लोकेश्वरैः उद्धृतम् इन्द्रादिभिः धृतम् । पुनः किंलक्षणं छत्रत्रयम् । इन्दुमण्डलनिभं चन्द्रमण्डलसदृशम् । पुनः किंलक्षणं छत्रत्रयम् । अधान्तम् अनवरतम्। उद्गतकेवलोज्वलरुचा दीप्त्या कृत्वा निभर्सितम् अर्कप्रभं स्फेटितसूर्यतेजः॥१॥ स श्रीशान्तिनाथः। सदा सर्वकाले। अस्मान् पातु रक्षतु। किंलक्षणः श्रीशान्तिनाथः । निरजनः । जिनपतिः। यस्य श्रीशान्तिनाथस्य दुन्दुभिः । विधुधैः देवैः। आस्फालितः ताडितः। एतद्धोषयतीव । किं घोषयति । देवः एष श्रीशान्तिनाथः सर्ववित् । परमः श्रेष्ठः । त्रिलोकीपतिः। अन्यः न। अस्य श्रीशान्तिनाथस्य । वाचः । सतां साधूनाम् । संमताः अभीष्टाः कथिताः सन्ति । किंलक्षणा वाचः। समस्ततत्त्वविषयाः॥२॥ स श्रीशान्तिनाथः अस्मान् पातु रक्षतु । यः श्रीशान्तिनाथः लससिंहासने स्थितः। किंलक्षणे सिंहासने। दिव्यस्त्रीमुखपङ्कजैकमुकुरप्रोल्लासिनानामणिस्फारीभूतविचित्ररश्मिरचितानम्रामरेन्द्रायुधैः कृत्वा सच्चित्रीकृतवातवम॑नि कुर्दुरीकृत-आकाशे ॥ ३ ॥ स श्रीशान्तिनाथः अस्मान् पातु रक्षतु । यदने यस्य श्रीशान्तिनाथस्य
जिस शान्तिनाथ भगवान्के एक एकके ऊपर इद्रोंके द्वारा धारण किये गये चन्द्रमण्डलके समान तीन छत्र तीनों लोकोंकी प्रभुताको सूचित करते हुए निरन्तर उदित रहनेवाले केवलज्ञानरूप निर्मल ज्योतिके द्वारा सूर्यकी प्रभाको तिरस्कृत करके सुशोभित होते हैं वह पापरूप कालिमासे रहित श्रीशान्तिनाथ जिनेन्द्र हम लोगोंकी सदा रक्षा करे ॥ १ ॥ जिसकी भेरी देवों द्वारा ताड़ित होकर मानो यही घोषणा करती है कि तीनों लोकोंका स्वामी और सर्वज्ञ यह शान्तिनाथ जिनेन्द्र ही उत्कृष्ट देव है और दूसरा नहीं है; तथा समस्त तत्त्वोंके यथार्थ स्वरूपको प्रगट करनेवाले इसीके वचन सज्जनोंको अभीष्ट हैं, दूसरे किसीके भी वचन उन्हें अभीष्ट नहीं हैं; वह पापरूप कालिमासे रहित श्रीशान्तिनाथ जिनेन्द्र हम लोगोंकी सदा रक्षा करे ॥ २॥ जो शान्तिनाथ जिनेन्द्र देवांगनाओंके मुखकमलरूप अनुपम दर्पणमें दैदीप्यमान अनेक मणियोंकी फैलनेवाली विचित्र किरणोंके द्वारा रचे गये कुछ नम्रीभूत इन्द्रधनुषोंसे आकाशको समीचीनतया विचित्र ( अनेक वर्णमय) करनेवाले सिंहासनपर स्थित है वह पापरूप कालिमासे रहित शान्तिनाथ भगवान् सदा हम लोगोंकी रक्षा करे ॥ ३ ॥ जिस शान्तिनाथ जिनेन्द्रके आगे देवोंके द्वारा व्यापारित हुई अर्थात्
१क युधः सचित्रीकृत।