________________
१९८
[674:१२-१५
पानन्दि-पञ्चविंशतिः तुम्दै मूत्रमलादिसम जघनं प्रस्यन्दिवोंगृहं
पादस्थूणमिदं किमत्र महतां रागाय संभाव्यते ॥ १५॥ 675) कार्याकार्यविचारशून्यमनसो लोकस्य किं महे
यो रागान्धतयादरेण वनितावक्त्रस्य लालां पिबेत् । लाप्यास्ते कवयः शशाङ्कवदिति प्रत्यक्तवाग्डम्बरै
श्वर्मानद्धकपालमेतदपि यैरप्रे सतां वर्ण्यते ॥ १६ ॥ 676) एष स्त्रीविषये विनापि हि परप्रोक्तोपदेशं भृशं
रागान्धो मदनोदयादनुचितं किं किं न कुर्याजनः। अप्येतत्परमार्थबोधविकेलः प्रौढं करोति स्फुरत्
शृङ्गारं प्रविधाय काव्यमसकल्लोकस्य कश्चित्कविः ॥१७॥ 677) दारार्थादिपरिग्रहः कृतगृहन्यापारसारोऽपि सन्
देवः सोऽपि गृही नरः परधनस्त्रीनिस्पृहः सर्वदा ।
वीर्यनिःसरणस्थानम् । वर्षोंगृहं पुरीषगृहम् । पादस्थूणम् । अत्र शरीरे। महता रागाय इदं किं संभाव्यते। स्त्रीशरीरे रागाय' किमपि न संभाव्यते ॥ १५ ॥ तस्य लोकस्य वयं किं ब्रूमहे । किंलक्षणस्य लोकस्य । कार्याकार्य विचारे शून्यमनसः । यः अयं लोकः । रागान्धतया आदरेण वनितावक्त्रस्य लालां पिबेत् । ते कवयः श्लाघ्याः इति कोऽर्थः निन्द्याः। यैः कविभिः । एतदपि श्रीमुखम् । सतां साधूनाम् अग्रे शशाश्वत् चन्द्रव इति वर्ण्यते। किंलक्षणं मुखम् । चर्मानद्धकपालम् । किंलक्षणैः कविभिः । प्रत्यकवाग्डम्बरः ॥ १६ ॥ एष जनः लोकः । मदनोदयात् कामोदयात् । भृशम् अतिशयेन । रागान्धः अपि परप्रोक्त-उपदेश विनापि हि श्रीविषये किं किम् अनुचितम अयोग्यकार्य न कुर्यात्। अपितु कुर्यात् । कश्चित्कविः एतत् स्फूरच्छमार काव्यं प्रौढम । प्रविधाय कृत्वा । असकृत् निरन्तरम् । लोकस्य परमार्थबोधविकलः करोति ॥१७॥ सोऽपि गृही नरः भव्यः देवः कथ्यते । किंलक्षणः भव्यः। दारा स्त्री अर्थ-द्रव्य-परिग्रहयुक्तः । पुनः कृतगृहव्यापारसारः अपि सन् स भव्यः परधनपरस्त्रीनिःस्पृहः । सर्वदा । तु पुनः । स मुनिः। देवानाम् अपि देवः एव । अत्र लोके। केन पुंसा पुरुषेण नो मन्यते । अपि तु सर्वैः मन्यते । यस्य
mammmmmmmmm
बहते हुए मलका घर है, तथा पैर स्तम्भ (थुनिया) के समान है। ऐसी अवस्थामें यह स्त्रीका शरीर यहां क्या महान् पुरुषोंके लिये अनुरागका कारण हो सकता है ? अर्थात् उनके लिये वह अनुरागका कारण कभी भी नहीं होता है ॥ १५ ॥ जिसका मन कर्तव्य और अकर्तव्यके विचारसे रहित है, तथा इसीलिये जो रागमें अन्धा होकर उत्सुकतासे स्त्रीके मुखकी लारको पीता है, उस मनुष्यके विषयमें हम क्या कहें ! किन्तु जो कविजन अपने स्पष्ट वचनोंके विस्तारसे सज्जनोंके आगे चमड़ेसे आच्छादित इस कपाल युक्त मुखको चन्द्रमाके समान सुन्दर बतलाते हैं वे भी प्रशंसनीय समझे जाते हैं- जो वास्तवमें निन्दाके पात्र हैं ॥ १६ ॥ यह जनसमूह दूसरोंके उपदेशके विना भी कामके उद्दीप्त होनेसे रागसे अन्धा होकर स्वीके विषयमें कौन कौन-सा निन्ध कार्य नहीं करता है ? अर्थात् विना उपदेशके ही वह स्त्रीके साथ अनेक प्रकारकी निन्दनीय चेष्टाओंको करता है । फिर हेय-उपादेयके ज्ञानसे रहित कोई कवि निरन्तर शृंगार रससे परिपूर्ण काव्यको रचकर उन लोगोंके चित्तको और भी रागसे पुष्ट करता है ॥ १७ ॥ जो गृहस्व स्त्री एवं धन आदि परिग्रहसे सहित होकर घरके उत्तम व्यापार आदि कार्योंको करता हुआ मी कमी परधन और परस्त्रीकी इच्छा नहीं करता है वह गृहस्थ मनुष्य भी देव (प्रशंसनीय ) है । फिर
६
१कविकल। २३ परिग्रहकृतग्रह। ३श रागादयः। ४श 'चन्द्रवत् इति नास्ति। ५श परिग्रहव्यापारसारः। केन' नास्ति।