________________
-680 : १२-२१]
१२. ब्रह्मचर्यरक्षावर्तिः
यस्य स्त्री न तु सर्वथा न च धनं रत्नत्रयालङ्कृतो देवानामपि देव एव स मुनिः केनात्र नो मन्यते ॥ १८ ॥ 678) कामिन्यादि विनात्र दुःखहतये स्वीकुर्तते तच्च ये लोकास्तत्र सुखं पराश्रिततया तद्दुःखमेव ध्रुवम् । हित्वा तद्विषयोत्थमन्तविरसं स्तोकं यदाध्यात्मिकं तत्तवैकदृशां सुखं निरुपमं नित्यं निजं नीरजम् ॥ १९ ॥ 679 ) सौभाग्यादिगुणप्रमोदसदनैः पुण्यैर्युतास्ते हृदि
स्त्रीणां ये सुचिरं वसन्ति विलसत्तारुण्यपुण्यश्रियाम् । ज्योतिर्बोधमयं तदन्तरदृशा कायात्पृथक् पश्यतां येषां तानतु जातु तेऽपि कृतिनस्तेभ्यो नमः कुर्वते ॥ २० ॥ 680) दुष्प्रापं बहुदुःखराशिरशुचि स्तोकायुरल्पज्ञताज्ञातप्रान्तदिनं जराहतमतिः प्रायो नरत्वं भवे ।
१९९
मुनेः । सर्वथा प्रकारेण । न तु खी न च धनम् । स मुनिः रत्नत्रय - अलङ्कृतः ॥ १८ ॥ लोकाः कामिन्यादि विना । अत्र लोके । दुःखह्तये दुःखनाशाय । तत् स्त्री आदि । स्वीकुर्वते अङ्गीकुर्वन्ति । च पुनः । तत्र स्त्रीषु यत्सुखं तत्सुखं पराश्रिततया दुःखमेव ध्रुवम् । तत् विषयोत्थं विषयोद्भवम् । अन्तविरसं स्तोकम् । हित्वा परित्यज्य । भव्यः । यत्सुखम् तत्त्वैकदृशाम् आध्यात्मिकं तत्सुखम् । अङ्गीकुरुते । तत्सुखं तत्त्वैकदृशां सुखम् । किंलक्षणं सुखम् । निरुपमम् । निजं स्वकीयम् । नित्यं शाश्वतम् । नीरजं रजोरहितम् ॥१९॥ये नराः स्त्रीणां हृदि । सुचिरं चिरकालं वसन्ति । ते नराः पुण्यैः युता वर्तन्ते । किंलक्षणैः पुण्यैः । सौभाग्यादिगुण प्रमोदसदनैः सौभाग्यमन्दिरैः । किंलक्षणानां स्त्रीणाम् । विलसत्तारुण्यपुण्यश्रियाम् । येषां यतीनां हृदि । ताः स्त्रियः । जातु कदाचित् । न वसन्ति । तेऽपि यतयः । कृतिनः पुण्ययुक्ताः । तेभ्यः नमः कुर्वते । तद्बोधमयं ज्योतिः । अन्तरदृशा कायात् पृथक् पश्यत ज्ञाननेत्रेण पश्यताम् ॥ २० ॥ भवे संसारे । नरत्वं मनुष्यपदम् । प्रायः बाहुल्येन । दुष्प्रापम् । इदं नरत्वम् । बहुदुःखराशिः अशुचिः । इदं नरत्वं स्तोकायुः । अल्पज्ञतया अज्ञातप्रान्तदिनम् अज्ञातमरणदिनम् । इदं नरत्वम् । जराहतमतिः । अस्मिन्
''
जिसके पास सर्वथा न तो स्त्री है और न धन ही है तथा जो रत्नत्रयसे विभूषित है वह मुनि तो देवोंका भी देव ( देवोंसे भी पूज्य ) है । वह भला यहां किसके द्वारा नहीं माना जाता है ? अर्थात् उसकी सब ही पूजा करते हैं ॥ १८ ॥ यहां स्त्री आदिके विना जो दुःख होता है उसको नष्ट करनेके लिये लोग उक्त स्त्री आदिको स्वीकार करते हैं । परन्तु उन स्त्री आदिके निमित्तसे जो सुख होता है वह वास्तव में परके अधीन होनेसे दुःख ही है | इसलिये विवेकी जन परिणाम में अहितकारक एवं प्रमाणमें अल्प उस विषयजन्य सुखको छोड़कर तत्त्वदर्शियोंके उस अनुपम सुखको स्वीकार करते हैं जो आत्माधीन, नित्य, आत्मीक (स्वाधीन ) एवं पापसे रहित है ॥ १९ ॥ जो मनुष्य शोभायमान यौवनकी पवित्र शोभासे सम्पन्न ऐसी स्त्रियोंके हृदयमें चिर काल तक निवास करते हैं वे सौभाग्य आदि गुणों एवं आनन्दके स्थानभूत पुण्यसे युक्त होते हैं, अर्थात् जिन्हें उत्तम स्त्रियां चाहती हैं वे पुण्यात्मा पुरुष हैं । किन्तु अभ्यन्तर नेत्रसे ज्ञानमय ज्योतिको शरीरसे भिन्न देखनेवाले जिन साधुओंके हृदयमें वे स्त्रियां कभी भी निवास नहीं करती हैं उन पुण्यशाली मुनियोंके लिये वे पूर्वोक्त ( स्त्रियों के हृदयमें रहनेवाले) पुण्यात्मा पुरुष भी नमस्कार करते हैं ॥ २० ॥ संसारमें जो मनुष्यपर्याय दुर्लभ है, बहुत दुःखोंके समूहसे व्याप्त है, अपवित्र है, अल्प आयुसे सहित है, जिसके अन्त ( मरण ) का दिन अल्पज्ञताके कारण ज्ञात नहीं किया जा सकता
१ क 'स्त्रीषु' नास्ति । २ क यत्सुखम् आध्यात्मिकं यत्सुखं ।