________________
पद्मनन्दि-पञ्चविंशतिः
[145 : १-१४५. इष्टानिष्टसमागमादिति यदि श्वभ्रं तदावां गतौ
नोचेन्मुश्च समस्तमेतदचिरादिष्टादिसंकल्पनम् ॥ १४५ ॥ 146) शानज्योतिरुदेति मोहतमसो भेदः समुत्पद्यते
सानन्दा कृतकृत्यता च सहसा स्वान्ते समुन्मीलति । यस्यैकस्मृतिमात्रतो ऽपि भगवानत्रैव देहान्तरे
देवस्तिष्ठति मृग्यतां सरभसादन्यत्र किं धावत ॥ १४६ ॥ 147 ) जीवाजीवविचित्रवस्तुविविधाकारर्द्धिरूपादयो ।
रागद्वेषकृतो ऽत्र मोहवशतो दृष्टाः श्रुताः सेविताः। जातास्ते दृढबन्धनं चिरमतो दुःखं तवात्मन्निदं
नूनं जानत एव किं बहिरसावद्यापि धीर्धावति ॥ १४७ ॥ 148) भिन्नो ऽहं वपुषो बहिर्मलकृतान्नानाविकल्पौधतः ।
शब्दादेश्च चिदेकमूर्तिरमलः शान्तः सदानन्दभाक् । प्रकारेण यदि परिचयः जातः उत्पन्नः। भो मनः। तदावा द्वावपि । श्वभ्रं नरकम् । गतौ। नो चेत् । एतत्समस्तम् । इष्टादिसंकल्प. नम् । मुञ्च त्यज ॥१४५॥ देवः आत्मा । अत्रैव देहान्तरे तिष्ठति । स एव भगवान् परमेश्वरः । अन्यत्र किं धावत । भो लोकाः। स एव भगवान् परमेश्वरः । मृग्यताम् अवलोक्यताम् । यस्य एकभगवतः । स्मृतिमात्रतोऽपि ज्ञानज्योतिः उदेति प्रकटीभवति । यस्य आत्मनः स्मरणमात्रतः । मोहतमसः मिथ्यात्वान्धकारस्य । भेदः समुत्पद्यते । यस्य आत्मनः स्मरणमात्रतः । सानन्दा आनन्दयुक्ता। कृतकृत्यता विहितकार्यता । सहसा शीघ्रण । स्वान्ते अन्तःकरणे। समुन्मीलति विकसति ॥ १४६ ॥ भो आत्मन् । अत्र संसारे। जीव-अजीव विचित्रवस्तुविविध आकार-ऋद्धिरूपादयः मोहवशतः। चिरं दीर्घकालम् । दृष्टाः श्रुताः सेविताः। किंलक्षणा रूपादयः। रागद्वेषकृताः ते रूपादयः विषयाः दृढबन्धनं जाताः। अतः कारणात् । नूनं निश्चितम् । तव इदं दुःखं जातम् । उत्पन्नम् । जानतः तव असौ धीः एव अद्यापि । बहिः बाटे । किं धावति । यथैव ॥ १४७ ॥ अहम् । वपुषः शरीरात् । भिन्नः । च पुनः। किंलक्षणात् वपुषः। बहिः बाह्ये । मलकृतात् मलकारिणः । अहम् आत्मा । नानाविकल्पौषतः शब्दादेश्व भिन्नः । किंलक्षणः आत्मा चिदेकमूर्तिः। पुनः अमलः । पुनः शान्तः । पुनः सदानन्दभाक् आनन्दमयः । इति आस्था स्थिरपरिचय तेरे किस कारणसे हुआ ! उनके साथ मेरा परिचय इष्ट और अनिष्ट वस्तुओंके समागमसे हुआ। अन्तमें जीव कहता है कि हे चित्त ! यदि ऐसा है तो हम दोनों ही नरकको प्राप्त करनेवाले हैं । वह यदि तुझे अभीष्ट नहीं है तो इस समस्त ही इष्ट-अनिष्टकी कल्पनाको शीघ्रतासे छोड़ दे ॥१४५॥ जिस भगवान् आत्माके केवल स्मरण मात्रसे भी ज्ञानरूपी तेज प्रगट होता है, अज्ञानरूप अन्धकारका विनाश होता है, तथा कृतकृत्यता अकस्मात् ही आनन्दपूर्वक अपने मनमें प्रगट हो जाती है; वह भगवान् आत्मा इसी शरीरके भीतर विराजमान है । उसका शीघ्रतासे अन्वेषण करो। दूसरी जगह (बाह्य पदार्थोंकी ओर) क्यों दौड़ रहे हो ? ॥ १४६ ॥ हे आत्मन् यहां जो जीव और अजीवरूप विचित्र वस्तुएँ, अनेक प्रकारके आकार, ऋद्धियां एवं रूप आदि राग-द्वेषको उत्पन्न करनेवाले ह उनको तूने मोहके वश होकर देखा है, सुना है, तथा सेवन भी किया है । इसीलिये वे तेरेलिये चिर कालसे दृढ़ बन्धन बने हुए हैं, जिससे कि तुझे दुःख भोगना पड़ रहा है । इस सबको जानते हुए भी तेरी वह बुद्धि आज भी क्यों बाह्य पदार्थोकी ओर दौड़ रही है? ॥ १४७ ॥ मैं बाह्य मल (रज-वीर्य) से उत्पन्न हुए इस शरीरसे, अनेक प्रकारके विकल्पोंके समुदायसे, तथा शब्दादिकसे भी भिन्न हूं। स्वभावसे मैं चैतन्यरूप अद्वितीय शरीरसे सम्पन्न, कर्म-मलसे रहित, शान्त एवं सदा आनन्दका उपभोक्ता हूं । इस प्रकारके श्रद्धानसे जिसका चित्त स्थिरताको प्राप्त हो
१ क विहिता सहसा ।