________________
240: २-४२ ]
२. दानोपदेशनम्
238) जातो ऽप्यजात इव स श्रियमाश्रितो ऽपि रङ्कः कलङ्करहितो ऽप्यगृहीतनामा । कम्बोरिवाश्रितमृतेरपि यस्य पुंसः शब्दः समुञ्चलति नो जगति प्रकामम् ॥ ४० ॥ 239) वापि क्षितेरपि विभुर्जठरं स्वकीयं कर्मोपनीतविधिना विदधाति पूर्णम् ।
किंतु प्रशस्यनृभवार्थविवेकितानामेतत्फलं यदिह संततपात्रदानम् ॥ ४१ ॥ 240 ) आयासकोटिभिरुपार्जितमङ्गजेभ्यो यज्जीवितादपि निजाद्दयितं जनानाम् । वित्तस्य तस्य नियतं प्रविहाय दानमन्या विपत्तय इति प्रवदन्ति सन्तः ॥ ४२ ॥
I
परजन्मनि। लोभः। सर्वस्य यतेः वा सर्वस्य जनस्य । सर्वान् गुणान् हन्ति स्फेटयति । किंलक्षणः लोभः । पूज्यजनपूजनहानिहेतुः उत्तमजन पूजन हानिहेतुः । अन्यत्र धर्मे ( ! ) । तत्र तस्मिन् लोमे । विहितेऽपि कृतेऽपि । भो लोकाः । परं केवलम् । एकत्र जन्मनि दोषमात्रम् । प्रथयन्ति विस्तारयन्ति ॥ ३९ ॥ स पुमान् जातः उत्पन्नः । अपि । अजातः अनुत्पन्नः । स पुमान् श्रियम् आश्रितोऽपि रङ्कः । स पुमान् कलङ्करहितोऽपि अगृहीतनामा निर्नामा । स कः । यस्य पुंसः पुरुषस्य शब्दः जगति विषये । प्रकामम् अत्यर्थम् । नो समुच्चलति । कस्य इव । कम्बोः इव शङ्खस्य इव । किंलक्षणस्य शङ्खस्य । आश्रितमृतेः जीवरहितस्य ॥ ४० ॥ श्वा अपि कुर्कुर': अपि । कर्मोपनीतविधिना कर्मनिर्मितविधानेन । स्वकीयं [ जठरं ] उदरम् । पूर्ण करोति । क्षितेः भुवः । विभुः अपि राजा । खकीयं जठरं कर्मोपनीतविधिना स्वार्जितकर्मणा । पूर्णम् । विदधाति करोति । किंतु इह जगति विषये । प्रशस्यनुभव - श्रेष्ठमनुष्यपद - अर्थ - द्रव्य - विवेकितानां विवेकादीनाम् । एतत्फलम् । यत् । संततं निरन्तरम् । पात्रदानं क्रियते ॥ ४१ ॥ भो भव्याः । तस्य उपार्जितवित्तस्यै । नियतं निश्चितम् । दानम् । प्रविहाय त्यक्त्वा । अन्या विपत्तयः । सन्तः साधवः । इति । प्रवदन्ति कथयन्ति । यत् द्रव्यम् आयास- प्रयास कोटिभिः उपार्जितम् । यत् द्रव्यम् । जनानां लोकानाम् । अङ्गजेभ्यः पुत्रेभ्यः
८९
गुणको नष्ट कर देता है । वह लोभ यदि गृह-सम्बन्धी किन्हीं विवाहादि कार्यों में किया जाता है तो लोग केवल एक जन्ममें ही उसके दोषमात्रको प्रसिद्ध करते हैं ॥ विशेषार्थ - यदि कोई मनुष्य जिनपूजन और पात्रदानादिके विषयमें लोभ करता है तो इससे उसे इस जन्ममें कीर्ति आदिका लाभ नहीं होता, तथा भवान्तरमें पूजन-दानादिसे उत्पन्न होनेवाले पुण्यसे रहित होनेके कारण सुख भी नहीं प्राप्त होता है । इस प्रकार जो व्यक्ति धार्मिक कार्यों में लोभ करता है वह दोनों ही लोकोंमें अपना अहित करता है । इसके विपरीत जो मनुष्य केवल विवाहादिरूप गार्हस्थिक कार्योंमें लोभ करता है उसका मनुष्य कृपण आदि शब्दोंके द्वारा केवल इस जन्म में ही तिरस्कार कर सकते हैं, किन्तु परलोक उसका सुखमय ही वीतता है । अत एव गार्हस्थिक कामों में किया जानेवाला लोभ उतना निन्द्य नहीं है जितना कि धार्मिक कामोंमें किया जानेवाला लोभ निन्दनीय है ॥ ३९॥ मृत्युको प्राप्त होनेपर शंखके समान जिस पुरुषका नाम संसार में अतिशय प्रचलित नहीं होता वह मनुष्य जन्म लेकर भी अजन्माके समान होता है अर्थात् उसका मनुष्य जन्म लेना ही व्यर्थ होता है । कारण कि वह लक्ष्मीको प्राप्त करके भी दरिद्र जैसा रहता है, तथा दोषोंसे रहित होकर भी यशस्वी नहीं हो पाता ॥ ४० ॥ अपने कर्मके अनुसार कुत्ता भी अपने उदरको पूर्ण करता है और राजा भी अपने उदरको पूर्ण करता है । किन्तु प्रशंसनीय मनुष्यभव, धन एवं विवेकबुद्धिको प्राप्त करनेका यहां यही प्रयोजन है कि निरन्तर पात्रदान दिया जावे ॥ ४१ ॥ करोड़ों परिश्रमोंके द्वारा कमाया हुआ जो धन पुत्रों और अपने जीवनसे भी लोगोंको अधिक प्रिय होता है निश्चयसे उस धनके लिये दानको छोड़ कर अन्य सब विपत्तियां ही हैं, ऐसा साधुजन कहते हैं । विशेषार्थ - मनुष्य धनको बहुत कठोर परिश्रमके द्वारा प्राप्त करते हैं । इसीलिये वह उन्हें अपने प्राणोंसे भी अधिक प्रिय प्रतीत होता है । यदि वे उसका सदुपयोग
१ च पूज्येत्यस्य टीका नास्ति ।
२ कुरः । ३ वस्य वित्तस्य । ४ क भावासकोटिभिः ।