Book Title: Padmanandi Panchvinshti
Author(s): Balchandra Siddhantshastri
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 241
________________ - 544 : ९-३० ] ९. आलोचना 542 ) इत्यास्थायं हृदि स्थिरं जिन भवत्पादप्रसादात्सतीमध्यात्मैकतुलामयं जन इतः शुद्ध्यर्थमारोहति । एनं कर्तुममीच दोषिणमितः कर्मारयो दुर्धरास्तिष्ठन्ति प्रसभं तदत्र भगवन् मध्यस्थसाक्षी भवान् ॥ २८ ॥ 543 ) द्वैतं संसृतिरेव निश्चयवशादद्वैतमेवामृतं संक्षेपादुभयत्र जल्पितमिदं पर्यन्तकाष्ठागतम् । निर्गत्यादिपदाच्छनैः शबलितादन्यत्समालम्बते यः सो ऽसंश इति स्फुटं व्यवहृतेर्ब्रह्मादिनामेति च ॥ २९ ॥ 544 ) चारित्रं यदभाणि केवलहशा देव त्वया मुक्तये पुंसा तत्खलु मादृशेन विषमे काले कलौ दुर्धरम् । भक्तिर्या समभूदिह त्वयि दृढा पुण्यैः पुरोपार्जितैः संसारार्णवतारणे जिन ततः सैवास्तु पोतो मम ॥ ३० ॥ १६७ I विकल्पान् कृत्वा दुःखाय अशुभं कर्म मुधैव किं कुरुषे । किंलक्षणान् विकल्पान् । बहून् रागद्वेषमयान् । यदि वा भेदज्ञानम् आसाद्य प्राप्य | आनन्दामृतसागरे शुद्धात्मनि वससि तदा निश्चितं त्वम् एकताम् उपगतं सुखं स्फीतं यासि ॥ २७ ॥ भो जिन । हृदि इति आस्थाय आरोप्य । स्थिरम् अयं जनः लोकः । भवत्पादप्रसादात् शुद्ध्यर्थम् । इतः एकस्मिन् पक्षे । अध्यात्मैकतुलां सतीम् आरोहति चटति । इतः द्वितीयपक्षे । अमी कर्मशत्रवः । एनं जनं लोकम् । दोषिणं कर्तुम् तिष्ठन्ति । प्रसभ बलात्कारेण । दुर्धराः । तत्तस्मात्कारणात् । अत्र न्याये | भो भगवन् । त्वम् । मध्यस्थसाक्षी ॥ २८ ॥ निश्वयवशात् द्वैतं संसृतिः एव । अद्वैतम् अमृतम् एव । संक्षेपात् उभयत्र संसारमोक्षयोः । इदं जल्पितम् । पर्यन्तकाष्ठागतम् । यः भव्यः । शनैः' मन्दं मन्दम् | आदिपदात् द्वैतपदात् । निर्गत्य शबलितात् एकीभूतात् निर्गत्य । अन्यत् निश्चयपदम् । समालम्बते । इति हेतोः । स निश्चयेन । असंज्ञः नामरहितः । स्फुटं व्यक्तम् । च पुनः । व्यवहृतेः व्यवहारात् । ब्रह्मादि नाम वर्तते ॥ २९ ॥ भो देव | त्वया मुक्तये यत् चरित्रम् अभाणि कथितम् । केर्नै । केवलदृशा केवलज्ञाननेत्रेण । तत् चारित्रम् । खलु निश्चितम् । लौकाले पञ्चमकाले । मादृशेन पुंसा धर्तुं दुर्धरम् । । किल पञ्चमकाले । त्वयि विषये ।। पुरा पूर्वम् । उपार्जितैः पुण्यैः कृत्वा । या भक्तिः समभूत् । दृढा बहुला । हे जिन । ततः कारणात् । संसारसमुद्रतारणे । सा एव भक्तिः मम पोतः प्रोहणसमानम् । अस्तु ॥ ३० ॥ बाह्य पर पदार्थों में बहुत-से राग-द्वेषरूप विकल्पोंको करके व्यर्थ ही दुःखके कारणीभूत अशुभ कर्मको क्यों करता है ? यदि तू एकत्व ( अद्वैतभाव ) को प्राप्त होकर आनन्दरूप अमृतके समुद्रभूत शुद्ध आत्मामें निवास करे तो निश्चयसे ही महान् सुखको प्राप्त हो सकेगा ॥ २७ ॥ हे जिन ! हृदयमें इस प्रकारका स्थिर विचार करके यह जन शुद्धि के लिये आपके चरणोंके प्रसादसे निर्दोष अध्यात्मरूपी अद्वितीय तराजू ( कांटा ) पर एक ओर चढ़ता है । और दूसरी ओर उसे सदोष करने के लिये ये दुर्जेय कर्मरूपी शत्रु बलात् स्थित होते हैं । इसलिये हे भगवन् ! इस विषय में आप मध्यस्थ (निष्पक्ष ) साक्षी हैं ॥ २८ ॥ श् द्वैत (आत्म-परका भेद ) ही संसार तथा अद्वैत ही मोक्ष है । यह इन दोनोंके विषयमें संक्षेपसे कथ जो चरम सीमाको प्राप्त है । जो भव्य जीव धीरे धीरे इस विचित्र प्रथम ( द्वैत) पदसे निकल कर दूसरे (अद्वैत ) पदका आश्रय करता है वह यद्यपि निश्चयतः वाच्य वाचकभावका अभाव हो जानेके कारण संज्ञा (नाम) से रहित हो जाता है; फिर भी व्यवहारसे वह ब्रह्मा आदि ( परब्रह्म, परमात्मा ) नामको प्राप्त करता है ॥ २९ ॥ हे जिन देव ! केवलज्ञानी आपने जो मुक्तिके लिये चारित्र बतलाया है उसे निश्चयसे मुझ जैसा पुरुष इस विषम पंचम कालमें धारण नहीं कर सकता है । इसलिये पूर्वोपार्जित महान् 1 १ श इत्याध्याय । २ श आरोहति इतः । ३ अ कर्तु तिष्टति प्रसभं, क कर्तुं प्रसभं । ४ क भगवन् भवान् त्वम् । ५ श शनैः ६ अ श अभाणि केन । ७ श केवलनेत्रेण । शनैः ।

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359