Book Title: Padmanandi Panchvinshatika
Author(s): Padmanandi, Gajadharlal Jain
Publisher: Jain Bharati Bhavan

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shei Kailashesgarsuri Gyanmandit मंगलाचरण । (इस शास्त्र यांचनेके पहले निरंतर पढ़ना चाहिये) ओंकारं विंदुसंयुक्तं नियं ध्यायति योगिनः । कामदं मोक्षदं चैव ओंकाराय नमोनमः ॥१॥ अविरलशब्दघनौघप्रक्षालितसकलभूतलकलका। मुनिभिरूपासिततीर्था सरस्वती हरतु नो दुरितान् ॥२॥ अज्ञानतिमिरांधानां ज्ञानांजनशलाकया। चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥३॥ परमगुरवे नमः परंपराचार्यश्रीगुरवे नमः । सकलकलुपविध्वंसक श्रेयसां परिवर्द्धकं धर्मसंबंधक 2 भव्यजीवमनःप्रतिबोधकारकमिदं शास्त्रं श्रीपद्मनंदिपंचविंशशिकानामधेयं' अस्यमूलपथकारः श्रीसर्वज्ञदेवाः तदुसरग्रंथकारः श्रीगणधरदेवाः तेषां वचोनुसारमासाद्य श्रीपक्षनंद्याचार्येण विरचितं श्रोतारः सावधानतया शृण्वंतु। मंगलं भगवान् वीरो मंगलं गौतमो गणी। मंगलं कुंदकुंदाद्यो जैनधास्तु मंगलम् ॥ For Private And Personal

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 527