________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shei Kailashesgarsuri Gyanmandit
मंगलाचरण । (इस शास्त्र यांचनेके पहले निरंतर पढ़ना चाहिये) ओंकारं विंदुसंयुक्तं नियं ध्यायति योगिनः । कामदं मोक्षदं चैव ओंकाराय नमोनमः ॥१॥ अविरलशब्दघनौघप्रक्षालितसकलभूतलकलका। मुनिभिरूपासिततीर्था सरस्वती हरतु नो दुरितान् ॥२॥ अज्ञानतिमिरांधानां ज्ञानांजनशलाकया।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥३॥ परमगुरवे नमः परंपराचार्यश्रीगुरवे नमः । सकलकलुपविध्वंसक श्रेयसां परिवर्द्धकं धर्मसंबंधक 2 भव्यजीवमनःप्रतिबोधकारकमिदं शास्त्रं श्रीपद्मनंदिपंचविंशशिकानामधेयं' अस्यमूलपथकारः
श्रीसर्वज्ञदेवाः तदुसरग्रंथकारः श्रीगणधरदेवाः तेषां वचोनुसारमासाद्य श्रीपक्षनंद्याचार्येण विरचितं श्रोतारः सावधानतया शृण्वंतु।
मंगलं भगवान् वीरो मंगलं गौतमो गणी। मंगलं कुंदकुंदाद्यो जैनधास्तु मंगलम् ॥
For Private And Personal