Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पद्मपुराणम् ।
३३७
एवमाद्या महाराजा वैराग्यं परमं गताः । महासंवेगसंपन्ना नैर्ग्रन्थ्यं व्रतमाश्रिताः ॥ १८ ॥ केचिच्छ्रावकतां प्राप्ताः सम्यग्दर्शनतां परे । मुदित्वैवं सभा साभाद्रत्नत्रयविभूषणा ।। १९ ॥ प्रयाति नामतो नाथे ततः सकलभूषणे । प्रणम्य भक्तितो याता यथायातं सुरासुराः ॥ २० ॥ पद्मोपमेक्षणः पद्मो नत्वा सकलभूषणम् । अनुक्रमेण साधूंच मुक्तिसाधनतत्परान् ॥ २१ ॥ उपागमद्विनीतात्मा सीतां विमलतेजसाम् । घृताहुत्या समुद्भूतां स्फीतां वह्निशिखामिव ||२२|| क्षांत्याऽऽर्ज्यागणमध्यस्थां स्फुरत्स्व किरणोत्कराम् । सुश्रूयुगां ध्रुवामन्यामिव तारागणानृताम् ॥ २३ ॥ सद्वृत्तात्यंतनिभृतां त्यक्तस्रग्गंधभूषणाम् । धृतिकीर्त्तिरति श्रीही परिवारां तथापि ताम् ॥ २४ ॥ मृदुचारसितश्लक्ष्णप्रलंबांबरधारिणीम् । मंदानिलचलत्फेनपटां पुण्यनदीमिव ।। २५ ।। विकाशिकाशसंकाशां विशदां शरदं यथा । कौमुद्वतीमिव ज्योत्स्नां कुमुदाकरहासिनीम् ||२६|| महाविरागतः साक्षादिव प्रवजितां श्रियम् । वपुष्मतीमिव प्राप्तां जिनशासनदेवताम् ॥ २७ ॥ एवंविधां समालोक्य संभ्रम भ्रष्टमानसः । कल्पद्रुम इवाकंपो बलदेवः क्षणं स्थितः ॥ २८ ॥ प्रकृतिस्थिरनेत्रप्राप्तायेतां विचिन्तयन् । शरत्पयोदमालानां समीप इव पर्वतः ॥ २९ ॥ इयं सा मगुजारंधरतिप्रवरसारिका । विलोचनकुमुद्वत्याश्चंद्रलेखा स्वभावतः || ३० ॥
३-२२
Jain Education International
सप्तोत्तरशतं पर्व
For Private & Personal Use Only
1
www.jainelibrary.org
Loading... Page Navigation 1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456