Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
४०८
पद्मपुराणम् ।
अष्टादशोत्तरशतं पर्व । अपूर्वः प्रववौ वायुः सुखस्पर्शः सुसौरभः । नभो यानैर्विमानैश्च व्याप्तमत्यन्तसुन्दरैः ॥१०७॥ गीयमानं सुरस्त्रीभिर्वीणानिःस्वनसंगतम् । आत्मीयं चरितं रामः शृणोति स्म क्रमस्थितम् १०८ एतस्मिन्नतरे देवः कृतान्तोऽमा जटायुषा । रामं पप्रच्छ किं नाथ प्रेरिताः दिवसाः सुखम् ॥१०९॥ एवमुक्तो जगौ राजा पृच्छथः किं शिवं मम । तेषां सर्वसुखान्येव ये श्रामण्यमुपागताः ॥११०॥ भवन्तावस्मि पृच्छामि को युवां सौम्यदर्शनौ । केन वा कारणेनेदं कृतमीदग्विचोष्टितम् ॥१११।। ततो जटायुर्देवोऽगादिति जानासि भूपते । गृथ्नोऽरण्ये यदाशिष्ये शमिष्यामि मुनीक्षणात् ॥११२॥ लालयिष्ये च यत्तत्र भ्रात्रा देव्या सह त्वया । सीता हृता हनिष्ये च रावणेनाऽभियोगकृत् ११३ यच्च कर्णे जपः शोकविहलेन त्वया प्रभो । दापिष्यते नमस्कारः पंचसत्पूरुषाश्रितः ॥ ११४ ।। सोऽहं भवत्प्रसादेन समारोहं त्रिविष्टपम् । तथाविधं परित्यज्य दुःखं तिर्यग्भवोद्भवम् ॥ ११५ ॥ सुरसौख्यमदोदारैर्मोहितेन मया गुरो । ज्ञानेनाऽवधिना ज्ञात्वाऽसाताऽऽगतेदृशी ॥ ११६ ॥ अवसानेऽधुना देव त्वत्कर्मकृतचेतनः । किंचित्किल प्रतीकारं समनुष्ठातुमागतः ॥ ११७ ॥ ऊचे कृतान्तदेवोऽपि गत्वा किंचित्सुवेशताम् । सोऽहं नाथ कृतांताख्यः सेनानीरभवन्तव ।।११८॥ स्मर्त्तव्योऽसि त्वया कृच्छ्रे इति बुदोदितं त्वया । विधातुं तदहं स्वामिन् भवदंतिकमागतः॥११९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456