Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 416
________________ पद्मपुराणम् । अष्टादशोत्तरशतं पर्व | स्मृतैरमृतसंपन्नैर्हृतशोको गुरूदितैः । पुरेव नंदनस्वास्थ्यं दधानः शुशुभेतराम् ॥ ९४ ॥ अवलंवितधीरत्वस्तैरेव पुरुषोत्तमः । छायां प्राप यथा मेरुर्जिनाभिषववारिभिः ॥ ९५ ॥ प्रालेयवाससंपर्कविमुक्तांभोजखंडवत् । प्रजह्लादे विशुद्धात्मा विमुक्तकलुषाशयः ॥ ९६ ॥ महान्तर्ध्वान्तसंमूढो भानोः प्राप्त इवोदयम् । महाक्षुदर्दितो लेभे परमान्नमिवेप्सितम् ॥ ९७ ॥ तृषा परमया ग्रस्तो महासर इवागमत् । महौषधमिव प्रापदत्यन्तव्याधिपीडितः ॥ ९८ ॥ यानपात्रमिवासादतनुकामो महार्णवम् । उत्पथप्रतिपन्नः सन्मार्ग प्राप्येव नागरः ॥ ९९ ॥ गंतुमिच्छन्निजं देशं महासार्थमिव श्रिताः । निर्गन्तुं चारकादिच्छोर्भमेव सुदृढाला ॥ १०० ॥ जिनमार्गस्मृतिं प्राप्य पद्मनाभः प्रमोदवान् । अधारयत्परां कान्ति प्रबुद्धकमलेक्षणः ॥ १०१ ॥ मन्यमानः स्वमुत्तीर्णमन्धकूपोदरादिव । भवान्तरमिव प्राप्तो मनसीदं समादधे ॥ १०२ ॥ अहो तृणाग्रसंसक्तजलबिन्दुचलाचलम् | मनुष्यजीवितं यद्वत्क्षणान्नाशमुपागतम् ।। १०३ ॥ भ्रमताऽत्यन्तकृच्छ्रेण चतुर्गतिभवान्तरे । नृशरीरं मया प्राप्तं कथं मूढोऽस्म्यनर्थकः ॥ १०४ ॥ कस्येष्टानि कलत्राणि कस्यार्थाः कस्य बांधवाः । संसारे सुलभं ह्येतद्विधिरेका सुदुर्लभा ॥ १०५ ॥ इति ज्ञात्वा प्रबुद्धं तं मायां संहृत्य तौ सुरौ । चक्रतुस्त्रैदशीमृद्धिं लोकविस्मयकारिणीम् ॥ १०६॥ Jain Education International ४०७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456