Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
अष्टादशोत्तरशतं पर्व |
दृष्ट्वाऽनंतरदेहांस्तान्निर्मुक्तकलुषान्नृपान् । विद्युत्प्रहरणं देवः समहार्षीत्प्रभीषणः ।। ६८ ।। दध्याद्विनचित्तः सः कृतावधिनियोजनः । अहोऽमी प्रीतिबोधाढ्याः संवृत्ताः परमर्षयः ॥ ६९ ॥ दोषांस्तदास्मिन्दापित्वा साधूनां विमलात्मनाम् । महादुःखं परिप्राप्तं तिर्यक्षु नरकेषु च ॥७०॥ यस्यानुबंधमद्यापि मोहशत्रोर्दुरात्मनः । येन स्तोकेन न भ्रान्तः पुनर्दीर्घं भवार्णवम् ।। ७१ ।। इति संचित्य शांतात्मा स्वं निवेद्य यथाविधि । प्रणम्य भक्तिसंपन्नः सुधीः साधून मर्षयत् ॥ ७२ ॥ तथा कृत्वा च साकेतामगाद्यत्र विमोहितः । भ्रातृशोकेन काकुत्स्थः शिशुवत्परिचेष्टते ॥ ७३ ॥ आकल्पांतरमापन्नं सिंचन्तं शुष्कपादपम् । पद्मनाभप्रबोधार्थं कृतान्तं वीक्ष्य सादरम् ॥ ७४ ॥ जटायुः शीरमासाद्य गोकलेवरयुग्मके । बीजं शिलातले वप्तुमुद्यतः प्राजनं दधत् ॥ ७५ ॥ कृमीढपूरितां कुंभीं कृतान्तस्तत्पुरोऽमथत् । जटायुश्चक्रमारोप्य सिकतां पर्यपीडयत् ॥ ७६ ॥ अन्यानि चाहनानि कार्याणि त्रिदशाविमौ । चक्रतुः स ततो गत्वा पप्रच्छेति क्रमान्वितम् ७७ परेत सिंचसे मूढ कस्मादेन मनोकहम् । कलेवर हलं ग्राणि वीजं हारयसे कुतः ॥ ७८ ॥ नीरनिर्मथने लब्धिर्नवनीतस्य किं कृता । बालुकापीडनाद्वाल स्नेहः संजायतेऽथ किम् ॥ ७९ ॥ केवलं श्रम एवात्र फलं नाण्वपि कांक्षितम् । लभ्यते किमिदं व्यर्थे समारब्धं विचेष्टितम् ॥ ८० ॥
1
पद्मपुराणम् ।
Jain Education International
४०५
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456