Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 451
________________ पद्मपुराणम् । Jain Education International ४४२ त्रयोविंशोत्तरशतं पर्व | अक्लिष्टकर्मविधिना लाभार्थी लाभमुत्तमं सुखजननम् । कुशली विदेशगमने स्वदेशगमने ऽथवापि सिद्धसमीहः ॥ १६० ।। व्याधिरुपैति प्रशमं ग्रामनगरवासिनः सुरास्तुष्यन्ति । नक्षत्रैः सह कुटिला अपि भान्वाद्या ग्रहा भवंति प्रीताः ।। १६१ ॥ दुतितानि दुर्भावितानि दुष्कृतशतानि यान्ति प्रलयम् । यत्किचिदपरमशिवं तत्सर्वं क्षयमुपैति पद्मकथाभिः ॥ १६२ ॥ या निहितं हृदये साधु तदाप्नोति रामकीर्त्तनासक्तः । इष्टं करोति भक्तिः सुदृढा सर्वज्ञभावगोचरनिरता || १६३ ।। भवशतसहस्रसंचितमसौ हि दुरितं तृणेढि जिनवरभक्त्या । व्यसनार्णवमुत्तीर्य प्राप्नोत्यर्हत्पदं सुभावः क्षिप्रम् || १६४ ।। एतत्तत्सुसमाहितं सुनिपुणं दिव्यं पवित्राक्षरं । नानाजन्मसहस्रसंचितघनक्लेशौघनिर्णाशनम् ॥ आख्यानैर्विविधैश्चितं सुपुरुषव्यापार संकीर्त्तनं । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456