Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 422
________________ पद्मपुराणम् । ४१३ एकोनविंशोत्तरशतं पर्व । छित्वा रागमयं पाशं निहत्य द्वेषवैरिणम् । सर्वसंगाविनिर्मुक्तः शत्रुघ्नः श्रमणोऽभवत् ॥ ३८ ॥ विभीषणोऽथ सुग्रीवो नीलचन्द्रनखो नलः । क्रव्यो विराधिताद्याथ निरीयुः खेचरेश्वराः ||३९|| विद्याभृतां परित्यज्य विद्यांप्रात्राज्यमीयुषाम् । केषांचिच्चारणी लब्धिर्भूयो जन्माऽभवत्पुनः ॥४०॥ एवं श्रीमति निष्क्रान्ते रामे जातानि षोडश । श्रमणानां सहस्राणि साधिकानि महीपते ॥ ४१ ॥ सप्तविंशत्सहस्राणि प्रधानवरयोषिताम् । श्रीमती श्रमणीपार्श्वे बभूवुः परमार्थिकाः ॥ ४२ ॥ अथ पद्माभनिर्ग्रन्थो गुरोः प्राप्यानुमोदनम् । एकाकी विहतद्वन्द्वो विहारं प्रतिपन्नवान् ॥ ४३ ॥ गिरिगह्वरदेशेषु भीमेषु क्षुब्धचेतसाम् । क्रूरश्वापदशब्देषु रात्रौ वासमसेवत ॥ ४४ ॥ गृहीतोत्तमयोगस्य विधिसद्भावसंगिनः । तस्यामेवास्य शर्यामवधिज्ञानमुद्गतम् ॥ ४५ ॥ आलोकत यथाग्वस्थं रूपि येनाखिलं जगत् । यथा पाणितलन्यस्तं विमलं स्फटिकोपलम् ॥ ४६ ॥ ततो विदितमेतेनापरतो लक्ष्मणो यथा । विक्रियां तु मनो नास्य गतं विच्छिन्न बंधनम् ॥ ४७ ॥ समा शतं कुमारत्वे मंडलित्वे शतत्रयम् । चत्वारिंशच्च विजये यस्य संवत्सरा मताः ॥ ४८ ॥ एकादशसहस्राणि तथा पंचशतानि च । अब्दानां षष्टिरन्या च साम्राज्यं येन सेवितम् ||४९ || itsar वर्षसहस्राणि प्राप्य द्वादश योगिताम् । ऊनानि पंचविंशत्या वितृप्तिरवरं गतः ॥ ५० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456