Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 428
________________ पद्मपुराणम् । एकविंशोत्तरशतं पर्व। गत्वा श्रमणोऽरण्यं गहनं नक्तं समाचचार प्रतिमाम् ॥ ४६॥ दृष्ट्वा तथाविधं तं पुरुषरविं चारुचेष्टितं नयनहरम् । जाते पुनर्वियोगे तियश्चोऽप्युत्तमामधृतिमाजग्मुः ॥ ४७ ॥ इति पद्मपुराणे श्रीरविषेणाचार्यप्रोक्ते पुरसंक्षोभाभिधानं नाम विंशोत्तरशतं पर्व ।। १२० ।। अथैकविंशोत्तरशतं पर्व । अथ द्वादशमादाय द्वितीयं मुनिपुंगवः । सहिष्णुरितरागम्यं चकार समवग्रहम् ॥१॥ अस्मिन्मृगकुलाकीर्णे वने या मम जायते । भिक्षा तामेव गृहामि संनिवेशं विशामिन ।। २॥ इति तत्र समारूढे मुनौ घोरमुपग्रहे । दुष्टाश्वेन हृतो राजा प्रतिनंदी प्रसूतिना ॥३॥ अन्विष्यन्ती जनौघेभ्यो हृतिमार्ग समाकुला । स्थूीपृष्टसमारूढा महिषी प्रभवाहया ॥ ४ ॥ किं भवेदिति भूयिष्ठं चिन्तयन्ती त्वरावती । प्रातिष्ठतानुमार्गेण भटचक्रसमन्विता ॥५॥ हियमाणस्य भूपस्य सरः संवृत्तमन्तरे । तत्र पंके ययुमंगः कलत्र इव गेहिका ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456