Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 427
________________ पद्मपुराणम् । ४१८ विंशोत्तरशतं पर्व । तावच्छृत्वा घनं घोरं क्षुब्धसागरसम्मितम् । प्रासादान्तर्गतो राजा प्रतिनंदीत्यनंदितः ॥ ३४॥ सहसा क्षोभमापन्नः किमेतदिति सत्त्वरम् । हर्म्यमूर्धानमारुक्षत्परिच्छदसमन्वितः ॥ २५ ॥ ततः प्रधानसाधुं तं वीक्ष्य लोकविशेषकम् । कलंककनिर्मुक्तशशांकधवलच्छविम् ॥३६ ॥ आज्ञापयद्वहुन् वीरान् यथैनं मुनिसत्तमम् । व्यतिपत्य द्रुतं प्रीत्या परिप्रापयतात्र मे ॥ ३७॥ यदाज्ञापयति स्वामीत्युक्त्वा प्रव्रजितास्ततः । राजमानवसिंहास्ते समुत्सारितजन्तवः ॥ ३८ ॥ गत्वा व्यज्ञापयन्नेवं मस्तकन्यस्तपाणयः । मुनिं मधुरवाणीकास्तकान्तिहतचेतसः ॥ ३९ ॥ भगवन्नीक्षितं वस्तु गृहाणेत्यस्मदीश्वरः । विज्ञापयति भक्त्या त्वां सदनं तस्य गम्यताम् ॥४०॥ अपथ्येन विवर्णेन विरसेन रसेन च । पृथग्जनप्रणीतेन किमनेन तवांधसा ।। ४१ ॥ एह्यागच्छ महासाधो प्रसादं कुरु याचितः । अन्नं यथेप्सितं स्वैरमुपभुक्ष्व निराकुलम् ॥४२॥ इत्युक्त्वा दातुमुधुक्ता भिक्षा प्रवरयोषितः । विषण्णचेतसो राजपुरुषैरपसारिताः ॥ ४३ ॥ उपचारप्रकारेण जातं ज्ञात्वान्तरायकम् । राजपोरान्नतः साधुः सर्वतोऽभूत्पराङ्मुखः ॥४४॥ नगर्यास्तत्र निर्याति यतावतियतात्मनि । पूर्वस्मादपि संजातः संक्षोभः परमो जने ॥ ४५ ॥ उत्कंठाकुलहृदयं कृत्वा लोकं समस्तं समुखम् (समस्त सुखसंगः)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456