________________
पद्मपुराणम् ।
४१३
एकोनविंशोत्तरशतं पर्व । छित्वा रागमयं पाशं निहत्य द्वेषवैरिणम् । सर्वसंगाविनिर्मुक्तः शत्रुघ्नः श्रमणोऽभवत् ॥ ३८ ॥ विभीषणोऽथ सुग्रीवो नीलचन्द्रनखो नलः । क्रव्यो विराधिताद्याथ निरीयुः खेचरेश्वराः ||३९|| विद्याभृतां परित्यज्य विद्यांप्रात्राज्यमीयुषाम् । केषांचिच्चारणी लब्धिर्भूयो जन्माऽभवत्पुनः ॥४०॥ एवं श्रीमति निष्क्रान्ते रामे जातानि षोडश । श्रमणानां सहस्राणि साधिकानि महीपते ॥ ४१ ॥ सप्तविंशत्सहस्राणि प्रधानवरयोषिताम् । श्रीमती श्रमणीपार्श्वे बभूवुः परमार्थिकाः ॥ ४२ ॥ अथ पद्माभनिर्ग्रन्थो गुरोः प्राप्यानुमोदनम् । एकाकी विहतद्वन्द्वो विहारं प्रतिपन्नवान् ॥ ४३ ॥ गिरिगह्वरदेशेषु भीमेषु क्षुब्धचेतसाम् । क्रूरश्वापदशब्देषु रात्रौ वासमसेवत ॥ ४४ ॥ गृहीतोत्तमयोगस्य विधिसद्भावसंगिनः । तस्यामेवास्य शर्यामवधिज्ञानमुद्गतम् ॥ ४५ ॥ आलोकत यथाग्वस्थं रूपि येनाखिलं जगत् । यथा पाणितलन्यस्तं विमलं स्फटिकोपलम् ॥ ४६ ॥ ततो विदितमेतेनापरतो लक्ष्मणो यथा । विक्रियां तु मनो नास्य गतं विच्छिन्न बंधनम् ॥ ४७ ॥ समा शतं कुमारत्वे मंडलित्वे शतत्रयम् । चत्वारिंशच्च विजये यस्य संवत्सरा मताः ॥ ४८ ॥ एकादशसहस्राणि तथा पंचशतानि च । अब्दानां षष्टिरन्या च साम्राज्यं येन सेवितम् ||४९ || itsar वर्षसहस्राणि प्राप्य द्वादश योगिताम् । ऊनानि पंचविंशत्या वितृप्तिरवरं गतः ॥ ५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org