________________
पद्मपुराणम् ।
एकोनविंशोत्तरशतं पर्व । आशापाशं समुच्छिद्य निर्दह्य स्नेहपंजरम् । भित्त्वा कलत्रहिंजीरं मोहदर्प निहत्य च ॥ २५ ॥ आहारं कुंडलं मौलिमपनीयांबरं तथा । परमार्थापितस्वान्तस्तनुलग्नमलावलिः ॥ २६ ॥ श्वेताब्जसुकुमाराभिरंगुलीभिः शिरोरुहान् । निराचकार काकुत्स्थः पर्यकासनमास्थितः ॥ २७॥ रराज सुतरां रामस्त्यक्ताशेषपरिग्रहः । सैहिकैयविनिर्मुक्तो हंसमंडलविभ्रमः ॥ २८ ॥ शीलतानिलयीभूतो गुप्तो गुप्त्याऽभिरूपया । पंचकं समितेः प्राप्तः पंचसर्वव्रतं श्रितः ॥ २९ ॥ षट्जीवकायरक्षस्थो दंडत्रितयसूदनः । सप्तभीतिविनिर्मुक्तः षोडशार्द्धमदार्दनः ॥ ३० ॥ श्रीवत्सभूषितोरस्को गुणभूषणमानसः । जातः सुश्रमणः पद्मो मुक्तितत्त्वविधौ दृढः ॥ ३१ ॥ अदृष्टविग्रहर्देवैराजघ्ने सुरदुंदुभिः । दिव्यप्रसूनवृष्टिश्च विविक्तैभक्तितत्परः ॥ ३२॥ निष्कामति तदा रामे गृहिभावोरुकल्मषात् । चक्रे कल्याणमित्राभ्यां देवाभ्यां परमोत्सवः॥३३॥ भूदेवे तत्र निष्कान्ते सनृपा भूवियच्चराः । चिन्तान्तरमिदं जग्मुविस्मयव्याप्तमानसाः ।। ३४ ॥ विभूतिरत्नमीदृक्षं यत्र त्यक्वाऽतिदुस्त्यजम् । देवैरपि कृतस्वार्थ रामदेवोऽभवन्मुनिः ॥ ३५ ॥ तत्रास्माकं परित्याज्यं किमिवास्ति प्रलोभकम् । तिष्ठामः केवलं येन व्रतेच्छाविकलात्मकाः ३६ एवमादि परिध्याय कृत्वान्तः परिदेवनम् । संवेगिनो निराकान्ता बहवो गृहबंधनात् ॥ ३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org