Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 424
________________ पद्मपुराणम् । विंशोत्तरशतं पर्व। श्रुत्वा बलदेवस्य त्यक्त्वा भोगं परं विमुक्तिग्रहणम् । भवत भवभावशिथिला व्यसनरवेस्तापमाप्नुत न पुनर्यत्नात् ॥ ६२ ॥ इति श्रीपद्मपुराणे श्रीरविषेणाऽऽचार्यप्रणीते बलदेवनिष्क्रमणाभिधानं नाम एकोनविंशोत्तरशतं पर्व ११९ अथ विंशोत्तरशतं पर्व । एवमादीन् गुणान् राजन् बलदेवस्य योगिनः । धरणोऽप्यक्षमो वक्तुं जिह्वाकोटिविकारगः ॥१॥ उपोष्य द्वादशं सोऽथ धीरो विधिसमन्वितः । नंदस्थली पुरीं भेजे पारणार्थ महातपाः ॥२॥ तरुणं तरणिर्दीप्तथा द्वितीयमिव भूधरम् । अन्यं दाक्षायणीनाथमगम्यमिव भास्वतः ॥३॥ वीधस्फटिकसंशुद्धहृदयं पुरुषोत्तमम् । मूत्यैव संगतं धर्ममनुरागं त्रिलोकगम् ॥४॥ आनंदमिव सर्वेषां गत्त्वैकत्त्वमिव स्थितम् । महाकांतिप्रवाहेण प्लावयन्तमिव क्षितिम् ॥ ५ ॥ धवलांभोजखंडानां पूरयन्तमिवांवरम् । तं वीक्ष्य नगरीलोकः समस्तः क्षोभमागतः ॥ ६॥ अहो चित्रमहो चित्रं भो भो पश्यत पश्यत । अदृष्टपरमीदृक्षमाकारं भुवनातिगम् ॥ ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456