________________
अष्टादशोत्तरशतं पर्व |
दृष्ट्वाऽनंतरदेहांस्तान्निर्मुक्तकलुषान्नृपान् । विद्युत्प्रहरणं देवः समहार्षीत्प्रभीषणः ।। ६८ ।। दध्याद्विनचित्तः सः कृतावधिनियोजनः । अहोऽमी प्रीतिबोधाढ्याः संवृत्ताः परमर्षयः ॥ ६९ ॥ दोषांस्तदास्मिन्दापित्वा साधूनां विमलात्मनाम् । महादुःखं परिप्राप्तं तिर्यक्षु नरकेषु च ॥७०॥ यस्यानुबंधमद्यापि मोहशत्रोर्दुरात्मनः । येन स्तोकेन न भ्रान्तः पुनर्दीर्घं भवार्णवम् ।। ७१ ।। इति संचित्य शांतात्मा स्वं निवेद्य यथाविधि । प्रणम्य भक्तिसंपन्नः सुधीः साधून मर्षयत् ॥ ७२ ॥ तथा कृत्वा च साकेतामगाद्यत्र विमोहितः । भ्रातृशोकेन काकुत्स्थः शिशुवत्परिचेष्टते ॥ ७३ ॥ आकल्पांतरमापन्नं सिंचन्तं शुष्कपादपम् । पद्मनाभप्रबोधार्थं कृतान्तं वीक्ष्य सादरम् ॥ ७४ ॥ जटायुः शीरमासाद्य गोकलेवरयुग्मके । बीजं शिलातले वप्तुमुद्यतः प्राजनं दधत् ॥ ७५ ॥ कृमीढपूरितां कुंभीं कृतान्तस्तत्पुरोऽमथत् । जटायुश्चक्रमारोप्य सिकतां पर्यपीडयत् ॥ ७६ ॥ अन्यानि चाहनानि कार्याणि त्रिदशाविमौ । चक्रतुः स ततो गत्वा पप्रच्छेति क्रमान्वितम् ७७ परेत सिंचसे मूढ कस्मादेन मनोकहम् । कलेवर हलं ग्राणि वीजं हारयसे कुतः ॥ ७८ ॥ नीरनिर्मथने लब्धिर्नवनीतस्य किं कृता । बालुकापीडनाद्वाल स्नेहः संजायतेऽथ किम् ॥ ७९ ॥ केवलं श्रम एवात्र फलं नाण्वपि कांक्षितम् । लभ्यते किमिदं व्यर्थे समारब्धं विचेष्टितम् ॥ ८० ॥
1
पद्मपुराणम् ।
Jain Education International
४०५
For Private & Personal Use Only
www.jainelibrary.org