________________
पद्मपुराणम् ।
४०६
अष्टादशोत्तरशतं पर्व ।
ऊचतुस्तौ क्रमेणैतं पृच्छावश्वापि सत्यतः । जीवेन रहितामेतां तनुं वहसि किं वृथा || ८१ ॥ लक्ष्मणांगं ततो दोर्भ्यामालिङ्गय वरलक्षणम् । इदं जगाद भूदेवः कलुषीभूतमानसः ।। ८२ ॥ भो भो कुत्सयते कस्मात्सौमित्रिं पुरुषोत्ततम् | अमंगलाभिधानस्य किं ते दोषो न विद्यते ॥ ८३ ॥ कृतान्तेन समं यावद्विवादोऽस्येति वर्त्तते । जटायुस्तावदायातो वहन्नर कलेवरम् ॥ ८४ ॥ तं दृष्ट्राऽभिमुखं रामो बभाषे केन हेतुना । कलेवरमिदं स्कन्धे वहसे मोहसंगतः ।। ८५ ।। नोक्तमनुयुक्षे मां कस्मान्न स्वं विचक्षणः । यतः प्राणनिमेषादिमुक्तं वहसि विग्रहम् ॥ ८६ ॥ बाला मात्रकं दोषं परस्य क्षिप्रमीक्षसे । मेरुकूटप्रमाणान् स्वान् कथं दोषान्न पश्यसि ॥ ८७ ॥
भवन्तमस्माकं परमा प्रीतिरुद्वता । सदृशः सदृशेष्वेव रज्यन्तीति सुभाषितम् ॥ ८८ ॥ सर्वेषामस्मदादीनां यथेप्सितविधायिनाम् । भवान् पूर्वं पिशाचानां त्वं राजा परमेप्सितः ||८९ || उन्मत्तेन्द्रध्वजं दत्त्वा भ्रमामः सकलां महीम् | उन्मत्तां प्रवणीकुर्मः समस्तां प्रत्यवस्थिताम् ९० एवमुक्तमनुश्रित्य मोहे शिथिलतां गते । गुरुवाक्यभवं चाऽन्यत् स्मृत्वा श्रीमानभून्नृपः ॥ ९१ ॥ मुक्तमोहघनवातः प्रतिबोधमरीचिभिः । नृपदाक्षायणी भर्त्ता राजते परमं तदा ।। ९२ ॥ धनपंकविनिर्मुक्तमिव शारदमंबरम् । विमलं तस्य संजातं मानसं सत्त्वसंगतम् ॥ ९३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org