________________
पद्मपुराणम् ।
अष्टादशोत्तरशतं पर्व |
स्मृतैरमृतसंपन्नैर्हृतशोको गुरूदितैः । पुरेव नंदनस्वास्थ्यं दधानः शुशुभेतराम् ॥ ९४ ॥ अवलंवितधीरत्वस्तैरेव पुरुषोत्तमः । छायां प्राप यथा मेरुर्जिनाभिषववारिभिः ॥ ९५ ॥ प्रालेयवाससंपर्कविमुक्तांभोजखंडवत् । प्रजह्लादे विशुद्धात्मा विमुक्तकलुषाशयः ॥ ९६ ॥ महान्तर्ध्वान्तसंमूढो भानोः प्राप्त इवोदयम् । महाक्षुदर्दितो लेभे परमान्नमिवेप्सितम् ॥ ९७ ॥ तृषा परमया ग्रस्तो महासर इवागमत् । महौषधमिव प्रापदत्यन्तव्याधिपीडितः ॥ ९८ ॥ यानपात्रमिवासादतनुकामो महार्णवम् । उत्पथप्रतिपन्नः सन्मार्ग प्राप्येव नागरः ॥ ९९ ॥ गंतुमिच्छन्निजं देशं महासार्थमिव श्रिताः । निर्गन्तुं चारकादिच्छोर्भमेव सुदृढाला ॥ १०० ॥ जिनमार्गस्मृतिं प्राप्य पद्मनाभः प्रमोदवान् । अधारयत्परां कान्ति प्रबुद्धकमलेक्षणः ॥ १०१ ॥ मन्यमानः स्वमुत्तीर्णमन्धकूपोदरादिव । भवान्तरमिव प्राप्तो मनसीदं समादधे ॥ १०२ ॥ अहो तृणाग्रसंसक्तजलबिन्दुचलाचलम् | मनुष्यजीवितं यद्वत्क्षणान्नाशमुपागतम् ।। १०३ ॥ भ्रमताऽत्यन्तकृच्छ्रेण चतुर्गतिभवान्तरे । नृशरीरं मया प्राप्तं कथं मूढोऽस्म्यनर्थकः ॥ १०४ ॥ कस्येष्टानि कलत्राणि कस्यार्थाः कस्य बांधवाः । संसारे सुलभं ह्येतद्विधिरेका सुदुर्लभा ॥ १०५ ॥ इति ज्ञात्वा प्रबुद्धं तं मायां संहृत्य तौ सुरौ । चक्रतुस्त्रैदशीमृद्धिं लोकविस्मयकारिणीम् ॥ १०६॥
Jain Education International
४०७
For Private & Personal Use Only
www.jainelibrary.org