________________
पद्मपुराणम् ।
३३७
एवमाद्या महाराजा वैराग्यं परमं गताः । महासंवेगसंपन्ना नैर्ग्रन्थ्यं व्रतमाश्रिताः ॥ १८ ॥ केचिच्छ्रावकतां प्राप्ताः सम्यग्दर्शनतां परे । मुदित्वैवं सभा साभाद्रत्नत्रयविभूषणा ।। १९ ॥ प्रयाति नामतो नाथे ततः सकलभूषणे । प्रणम्य भक्तितो याता यथायातं सुरासुराः ॥ २० ॥ पद्मोपमेक्षणः पद्मो नत्वा सकलभूषणम् । अनुक्रमेण साधूंच मुक्तिसाधनतत्परान् ॥ २१ ॥ उपागमद्विनीतात्मा सीतां विमलतेजसाम् । घृताहुत्या समुद्भूतां स्फीतां वह्निशिखामिव ||२२|| क्षांत्याऽऽर्ज्यागणमध्यस्थां स्फुरत्स्व किरणोत्कराम् । सुश्रूयुगां ध्रुवामन्यामिव तारागणानृताम् ॥ २३ ॥ सद्वृत्तात्यंतनिभृतां त्यक्तस्रग्गंधभूषणाम् । धृतिकीर्त्तिरति श्रीही परिवारां तथापि ताम् ॥ २४ ॥ मृदुचारसितश्लक्ष्णप्रलंबांबरधारिणीम् । मंदानिलचलत्फेनपटां पुण्यनदीमिव ।। २५ ।। विकाशिकाशसंकाशां विशदां शरदं यथा । कौमुद्वतीमिव ज्योत्स्नां कुमुदाकरहासिनीम् ||२६|| महाविरागतः साक्षादिव प्रवजितां श्रियम् । वपुष्मतीमिव प्राप्तां जिनशासनदेवताम् ॥ २७ ॥ एवंविधां समालोक्य संभ्रम भ्रष्टमानसः । कल्पद्रुम इवाकंपो बलदेवः क्षणं स्थितः ॥ २८ ॥ प्रकृतिस्थिरनेत्रप्राप्तायेतां विचिन्तयन् । शरत्पयोदमालानां समीप इव पर्वतः ॥ २९ ॥ इयं सा मगुजारंधरतिप्रवरसारिका । विलोचनकुमुद्वत्याश्चंद्रलेखा स्वभावतः || ३० ॥
३-२२
Jain Education International
सप्तोत्तरशतं पर्व
For Private & Personal Use Only
1
www.jainelibrary.org