Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पद्मपुराणम् ।
३८०
त्रयोदशोत्तरशतं पर्व । अशाश्वतेन देहेन विहां शाश्वतं परम् । परमं तव कल्याणी मतिरेषा समुद्गता ।। २९ ॥ इत्यनुज्ञां मुनेः प्राप्य संवेगरभसान्वितः । कृतप्रणमनस्तुष्टः पर्यङ्कासनमाश्रितः ॥ ३० ॥ मुकुटं कुंडले हारमवशिष्टं विभूषणम् । समुत्ससर्ज वस्त्रं च मानसं च परिग्रहम् ॥ ३१॥ दयितानिगडं भित्त्वा दग्ध्वा जालं ममत्त्वजम् । छित्त्वा स्नेहमयं पाशं त्यक्त्वा सौख्यं विषोपमम् ।। वैराग्यदीपशिखया मोहध्वान्तं निरस्य च । कमप्यपकरं दृष्टा शरीरमतिभंगुरम् ॥ ३३ ॥ स्वयं सुसुकुमाराभिर्जितपमाभिरुत्तमम् । उत्तमांगरुहो नीत्वा करशाखाभिरुत्तमः ॥ ३४ ॥ निःशेषसंगनिर्मुक्तो मुक्तिलक्ष्मी समाश्रितः । महाव्रतधरः श्रीमाञ्छ्रीशैलः शुशुभेतराम् ॥ ३५ ॥ निर्वेदप्रभुरागाभ्यां प्रेरितानि महात्मनाम् । शतानि सप्त साग्राणि पंचाशद्भिः सुचेतसाम् ॥३६॥ विद्याधरनरेन्द्राणां महासंवेगवर्तिनाम् । स्वपुत्रेषु पदं दत्त्वा प्रतिपन्नानि योगिताम् ॥ ३७॥ विद्युद्गत्यादिनामानः परमप्रीतमानसाः । मुक्तसर्वकलंकास्ते श्रिताः श्रीशैलविभ्रमम् ॥ ३८ ॥ कृत्वा परमकारुण्यं विप्रलापं महाशुचम् । वियोगानलसंतप्ताः परं निर्वेदमागताः ॥ ३९ ॥ प्रथितां बंधुमत्याख्यामुपगम्य महत्तराम् । प्रयुज्य विनयं भक्त्या विधाय महमुत्तमम् ॥४०॥ श्रीमत्यो भवतो भीता धीमत्यो नृपयोषितः । महद्भूषणनिमुक्ताः शीलभूषाः प्रवव्रजुः ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456