Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
भट्टश्रीचक्रधरप्रणीतः
[ का०पू० ५९, वि०पृ० ४८७ वस्थितभावपूर्वकाः भेदाः कारणकार्यविभागात् परस्परोपकारकोपकार्यविभागाच्छयनाद्यङ्गवत् । खट्वादीनां ह्यवयवा आरभन्ते [ उत्तरकार्येण व्यवस्थिताः परस्परोपकारेण च वर्तमाना बुद्धिमदेककर्तृका दृष्टाः । [22] [वर्तन्ते चाध्यात्मिका बाह्याश्च भेदा इतरेतरोपकारेण, तस्मान्न ते यतस्तत आगता अपि त्वितरेतरौन्मुख्येन, अत एवैकरूपात्मनाऽवस्थितास्ते [त्रिगुणात्मके प्रधाने] यस्येदं विश्वं प्रेक्षापूर्वमिव कृतमवसीयते । इह पुरुषार्थप्रयुक्ता गुणा परस्परोपकारेण वर्तन्ते' । यथा सत्त्वं रजस्तमसोः शब्दादौ कार्ये श्रवणादौ च कारणे प्रवर्तमानयोः कार्यसम्पत्यर्थं प्रकाशयति । सत्त्व-तमसोः स्वस्व - कार्ये प्रवर्तमानयोः रजः प्रवृत्तिं करोति । सत्त्व- रजसोस्तु स्वकार्यप्रवर्तमानयोस्तमो नियमयति । यथा तथाविधकार्यसम्पत्तिरेवं शरीरादिपृथिव्यादीनां वृत्ति-संग्रह- युक्तिव्यूहावकाशदानैः परस्परार्थकरणं दृष्टम्, तदेवं परस्परोपकारकोपकार्यभावेनावस्थितं विश्वमवश्यमेककर्तृकमवसीयते । यश्चैकः कर्ता स त्रिगुणात्मकं प्रधानमिति । अविभागाद् वैश्वरूप्यस्य । इह विश्वरूपा बाह्याध्यात्मिका भावा अविभागा उत्पद्यन्ते वैश्वरूप्यात्, जलभूम्यविभागपूर्वकस्थावरजङ्गमवैश्वरूप्यवत् । देशादिप्रत्यासत्त्या
जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरे दृष्टम् 1 स्थावराणां जङ्गमेषु, जङ्गमानां स्थावरेषु, स्थावराणां स्थावरेषु, जङ्गमानां जङ्गमेषु इत्येवंजात्यनुच्छेदेनोपादानकारणानुपदेन सर्वं सर्वात्मकम्, देशकालाकारनिमित्तानुबन्धात् तु खलु न समानकालं सर्वेषामात्मा [[म] नामभिव्यक्तिरिति । दृश्यते चेदं विश्ववैश्वरूप्यम् तस्मादविभक्तरूपसुखदुःखमोहरूपजातिपूर्वकमिति परमाविभागावस्थारूपप्रधानसिद्धिः । इयत्ता चतुर[]त्वादिना चेति । सूत्रैगतस्य परिमाणशब्दस्योभयथापि व्याख्याने
२०४
o
१ सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य । सां०का० ६६ । पुरुषार्थौ च भोगविवेकौ प्रकृत्यारम्भप्रयोजकौ... । सां० तत्त्वकौ०६६ । अन्योन्याश्रयवृत्तयः... गुणाः 1 सा० का ० १२ । तथाहि - सत्त्वं प्रवृत्तिनियमावाश्रित्य रजस्तमसोः प्रकाशेनोपकरोति, रजः प्रकाशनियमावाश्रित्य प्रवृत्त्येतरयोः, तमः प्रकाशप्रवृत्ती आश्रित्य नियमेनेतरयोरिति । सां तत्त्वकौ० १२॥ एते गुणाः परस्परोपरक्तप्रविभागाः ... इतरेतरोपाश्रयेणोपार्जितमूर्तयः... पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः ... । व्यासभा ० ( यो०सु० २.१८ । ) २ आह, कः पुनर्व्यक्तस्य परस्परस्य कार्यकारणभावः इति ? उच्यते, गुणानां तावत् सस्वरजस्तमस प्रकाशप्रवृत्तिनियमलक्षणैर्धमै - रितरेतरोपकारेण यथा प्रवृत्तिर्भवति, तथा प्रीत्यप्रीतिविषादात्मका इत्येतस्मिन् सूत्रे व्याख्यातम् । तथा शब्दादीनां पृथिव्यादिषु परस्परार्थमेकाधारत्वम् । श्रोत्रादीनामितरेतरार्जन - रक्षणसंस्काराः । करणस्य कार्यात् स्थानसाधनप्रख्यापनादिकार्यस्य करणाद् वृत्तिक्षतभङ्गसंरोहणसंशोषण परिपालनानि । पृथिव्यादीनां वृत्तिसङ्ग्रहपन्थिव्यूहावकाशदानैर्गवादिभावो... । युक्तिदी० पृ ६७ । ३ ६० माठरवृत्ति १५, व्यासभा० ( योगसू० ३.१४ ); नयचक्र ( जं० ) प्रथमभाग पृ० ११, ३२० । ४ अत्र चक्रधरेण साङख्यकारिकायाः 'सूत्र' व्यपदेशः कृतः । युक्तिदीपिकाकारोऽपि 'इत्येतस्मिन् सूत्रे' इति वदन् 'सूत्र' अभिधया कारिकां निर्दिष्टवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312