Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
२. न्यायमञ्जरीप्रन्थिमङ्गगतान्यवतराणि
२५५ तथैव नित्यचैतन्याः [इलो० वा०शब्दनित्यता. तृतीयासप्तम्योबेहुलम् [पा०२.४.८४] ५३ - ४०७] ९०
तेन तुल्यं किया चेद्वतिः । पा० ५ १.११५] तभोभाभ्यादिरूपाणां [तन्त्रवा० ..: ८ २४] १७३ तदथर्वाऽभवत् [गोपथब्रा० १.१] १०६
तेन प्रोक्तम् [ण० ४.३.१०१] १०३ तदभावः क्वचित्तावद् [श्लो० वा.चोदना.६२]७६ तेन हि क्रियावान् आत्मा [न्यायभा०५.१.२] तदर्धिकं पादिकं वा [मनुस्मृति ३..] १०१ तदाऽप्यविद्यमानत्वं [लो० वा. अर्था० ३५]२४ तेनोपनीतसम्बन्ध [लोवा०शब्दनित्यता० तदेवार्थमात्रनिर्भासं [पातं. योगसू० ३.३] ४. तद्गुणास्तु विधीयेरन् [मी० सू० १.४.६.९१२५ तेषां समानदेशत्वे [विज्ञप्तिमात्रताविंशतिका तदृष्टावेव दृष्टेषु प्रवाभा०.४.१८३]१५५
१२] २२५ तद्भावहेतुभावो हि [प्र.वा० ३.२६] २३१ ।। त्रयीरूपेण तज्ज्योतिः प्रथमं परिवर्तते [वाक्यतद्वतो नास्वतन्त्रत्वात् [प्रमाणसमु०अपोह - ४] १३७ प.हरिवृत्तौ उद्धृतः १.१. १] ९९,१६१ तबृत्तमेवकारश्च [लो० वा० अनुमान ११०] २३ त्रिनाचिकेतो विरजाः [यमस्मृति १०७ तन्दुलान् पिनष्टि [ ] १६३
त्रिप्रकारं यदा वेद्य [ ] २१२ तमाथर्वणम् [गोपथब्रा० १.१] १०६ त्रिः प्रथमामन्वाह त्रिरुत्तमाम् [ ] ७४ समेतं वेदानुवचनेन (प्रश्नोप० १.२; बृहदा० त्रैलक्षण्यपरित्यागो [लो०वा शब्दप०१८] ७३ उप० ४.४.२२] १२८, २१८
त्रैलोक्ये सर्वभूतानां [ ] १४२ तरुण्येकाऽहमेवास्मि [ ] ३३
त्वामग्ने पुष्करादते०सं०३.५.११] १०२ ।। तस्मात कर्मविधाना प्रभाकरोक्तिः] १२४ दधानं तच्च तामात्म [प्र०वा० २ ३०८] ९ तस्मादाकृतिगोत्रस्थाद वाक्यप. हरिवृत्ती उद्ध
दध्ना जुहोति [ ] १४१ तम् १.१] १६१, २२१
दधिर्नामास्य दब्धोऽहं [तै ०सं० १. ६. तस्माद्धर्मविशिष्टस्य [लो०वा०अनु० ४५]७२ २. ४] २१ तस्माद्वा एतेन पुरा ब्राह्मणा [ ] ९४
दर्शनस्य परार्थत्वात् [मी०सू०१.१.६.१८] ८८ तस्माद्वैधर्म्य दृष्टान्ते [प्र.वा. ३.२५] ५९
दर्शपूर्णमासाभ्यां यजेत [ ] २२,२५,६९ तस्य भावस्त्वतलौ [पा० ५.१.११९] ६०
दिक्ष्वतीकाशान् कुर्यात् [ ] १२० तस्याः पाणिरय [ ] ७७
दिशः श्रोत्रम् [तै ०सं०७ ५.२५] ९२ तस्यैकमपि चैतन्यं [बृहदा०भा०वा० ३. ५.४५]
देवस्य त्वा [ते०सं०५.१.१] १२२ २२१
देशान्तरगतं कार्य [ लो०वा०शब्दनित्यता९२] ८ तस्यैवार्पितसंस्कार [ ] २१२
दैविकानां युगानां तु [मनुस्मृ०१.७२] ८० तस्योदाहरणम् किमिदं जन्म [न्या०भा० १. दोषज्ञाने त्वनुत्पन्ने [लो वा०चोदना०६.] १.] २३३
१११, ११२, तां चतुर्भिरादत्ते [तै० सं० ५.१.१] १२२ द्रव्यगुणसंस्कारेषु [मी०सू०३.१.३] १५३ ताभ्यः श्रान्ताभ्यः [गोपथब्रा० ११] १०६ द्रव्यमात्रस्य तु प्रैषे [वाक्यप०३.७ १२६] १४७ ति च ।पा. ७४.८९] १८०
द्विगुप्राप्तापन्नालं [पा०वार्तिक०२.४.८३] ५३ तिन उपसदो भवन्ति [ ] १५१ धन्वन्निव प्रपा असि[ ] १०९ तुल्यार्थरतुलोपमाभ्यां पा० २.६.७२] १८१ धर्माय जिज्ञासा [शाबरभा० १.१.१] २३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312