Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
२. न्यामञ्जरीप्रन्थिमङ्गगताम्यवतरणानि असदकरणात् [सायका. ] २०६ उपान्मन्त्रकरणे [पा. १. ३. २५] २९. अस्मत्प्रयोगसंभिक्षा [ला०वा शून्यवाद ७०] १८२
उभयोरपि कश्चित्तु [बृहट्टी !] २४० अस्मदादौ प्रसिद्धत्वाद् [श्लो॰वा प्रत्यक्ष० २१]५७ उभयोरपि दृष्टोऽन्त [भगवद्गीता २. १६] २०६ अस्य चौ [पा० ७.४.७२] १७१ .
ऋत इबातोः [पा० ७. १. १००]:१८० अस्येदं कार्य कारण [वै०सू० ९.१८] ६१ एकस्वादकारस्य सिद्धम् [षा० वार्तिक १. १. आख्यातेषु च नान्यस्य [श्लो वा० अपोह०१३९] २. १] १७१ १३२
एकमेवाद्वितीयमेव [छान्दो०प० ६.२.१]२१९ आख्या प्रवचनात् [मी०सू० १.१.८.३०] ९६ एकया प्रतिधाऽपिबत् [ऋध्वेद ८. ४५. ४.]
१८९
आग्नेयमष्टाकपालं निर्वपति [तै • सं० १.८.१९]९८ एकस्मै वा कामायान्या [ ] १.४ आग्नेयोऽयाकपालो भवति [तै० सं० २.६.३.३] एकस्य तत्त्वावप्रच्युतस्य (वाक्यपदीयहरिवृत्ति २२, २५, ६९, १५२
१. १.] २२० आचान्तेन कर्तव्यम् [ ] १०८, १०९, एकोऽपि शब्दः सम्यक् [ ] १७० आत्मलाभ विदुर्मोक्षं सिद्धिविनिश्चय ७.१९]२१४ एतत् तु न सम्यक् [न्यायवा० ५.२.१] २४३ मात्माऽऽत्मीयध्रुवोच्छेद [अभिधको० ५.७] एतदन्तास्तु गतयो [मनुस्मृ० १. ५०] ३
एतयैव दिशा वाच्या [लो वा०शब्दनित्यता. आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् [वै०सू० ३.१.१३] ५११] ९०
एतस्यैव रेवतीषु [तांब्रा० १७. १. ४] आदित्यो वै ब्रह्म छन्दो० उप० ३.१९.१]१०२
२५, १२५ आधारत्वमथोच्येत [लो०वा शब्दनित्यता एवमपि दम्मेन सिद्धयति [महाभाष्य १. २१०] ३४.] ९३
१७१ आन्यभाव्यं तु (पा०वार्तिक १.१.२. १] १७१ एवं तहि दम्मेहलग्रहणस्य [पा वार्तिक आषं धर्मोपदेशं च [मनुस्मृ० १२. १०६] ६ । १. २. १०] १७१ आवृत्त्या न तु स ग्रन्थः [वाक्यप० १.८२]१६२ ।।
एवं सत्यनुवादत्वं [श्लो०वा प्रत्यक्ष० ३९] ५६ आश्विनं ग्रहं गृह्णाति । [ ] १६३ एवं वर्तयन् यावदायुषं [छान्दो उप० ८. आसयन्त्यास्रवन्त्येते [अभिध०को०५.४०] २१६
१५. १] १२७ इको यणचि [पा० ६. १. ७७] ८४
एष आत्माऽपहतपाप्मा [छन्दो० उप० ८. १. इतिकर्तव्यताऽविधेयजतेः [मी०सू० ७. ४.
५] १२७ ...१ १.] २३३
एष वाव प्रथमो यज्ञानां [सामवेद ९५ इमामगृभ्णन् रशनामृतस्य [ते०सं.४.१.२] १७८ एष वै प्रथमः कल्पः [मनुस्मृ॰ ३. १४७] १०८ उदाहरणसाधात् [न्यायसुत्र १.१.३४] २३० ऐन्द्रवायवं गृह्णाति । [ ] १६३ उदिते जुहोत्यनुदिते जुहोति [ ] ७४ ऐन्द्राममेकादशकपालं [ ] १५३ उदुम्वरी सी वेष्टयेत् । [ ] ११० ऐन्द्राग्नं चकै निर्वपेत् ... [ ] २३ उद्देश्यो व्याप्यते धर्मों [श्लोवा०अनुमा० ऐन्द्रया गार्हपत्यमुपतिष्ठते । [मै०सं० ३.
__ १०९] २३१ उद्भिदा यजेत । [ता. ब्रा० १९.७.२.३] १२४ ओषधे त्रायस्व । [य०वा०सं० ५.४२, १० उपधायाश्च । [पा. ७. १. १०१] १८०
__- सं० १.३.५.] १२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312