Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 282
________________ १. पत्रखण्डानि धनैव व्यवस्था.... मिति भवतेः स भाववचनत्वात् तिष्ठतेश्च गतिवृत्तिवाचित्वेन क्रियावाचित्वाभावात् प्रत्ययानुपप.... तिष्ठत्योः सोपसर्गयोः क्रियावचनत्वान्न पाठानर्थक्यं केवलं केवलाभ्यामक्रियावच.... क्रियावचनत्वावाद्धा (त्वाद्धा) तुसंज्ञाया अभावाद्धातुषु पाठ एव निरर्थक इत्यभिप्रायः । केचनेति [K20A].... न सिद्धिरन्यथा घटामि स्यात् । घटंभूयत इति च प्रभाकरग्रन्थ । भूयते भूयत इति चोभय....व्याख्यानम् । यदा तु घटंभूयत इत्येवंरूपोऽप्यन्वयः प्रा........ प्रातिपदिकं भूयत इति चाख्यातपदमासृ ( श्रि ?) त्य व्याचक्षते । यथा गण्डतीत्यनिष्टं.... इत्यपि रूपमनिष्टं प्राप्नोति तथाहि घटशब्दे द्वितीयान्त उपपदे भवतेः कर्मणि लकारो [ अ ] नमिहिते च कर्मणि द्वितीयादीनां प्रतिषेधोऽस्ति न पुनकारस्य । अकर्मकत्वात् कर्मणि लका....कप्रविभागः प्रयोगाच्चेत् तर्हि प्रयोगाधीनत्वं प्राप्तं साध्वसाधुप्रविवेकस्य न शास्त्राधीनत्वं कर्मणि.... [K20B] भाव इति .. त्तिर्नासम्भवति....त्कं क्ले....न्मूलत्वा ... यगुणव.... [K21A] लक्षणा.. पगवत्त्व.... शडयं .... सा. विष्पति । १.ति भविष्य [K21B] .... हु: । यावज्जीवेदिति । यावज्जीवेत् सुख.... नस्येति । तथाहि - विज्ञानघन एवायं भूते.... मानग्र न्थिरूपो घनीभावः स्वच्छस्वरूपातिरिक्त... सर्गाभावे तु संज्ञा तथाविधरूपं नास्तीत्येवंविधा.... तद्गृहीतम् । तथा च तद्ब्राह्मणं श्रुत्वा साह अत्रैवमा.... स्मि मोहसागरमध्ये निक्षिप्ता इत्यर्थः । अत्र शब्दो में ... [K22A] इति अरे इति तस्या आमन्त्रणम् । मोहं मोहजनकमस्य.... युक्तम् एवमिदं ब्रह्मविदः पूर्वपक्षोत्तरपक्षब्राह्मणं.... प्रामाण्याभ्युपगमात् उत्तरत्र तु मिथ्यासू .... लं प्रति यागस्य हेतुत्वाश्रयणात् । आह चे.... त्ति कपालेष्वधिश्रयन्तीत्यादिवाक्यैः स्या नौ विधिस्तुत्योः समावृत्तिरिति 1 न ह्य....[K22B]....नैव कथ्यते । अनग्नाविव शुष्केधनत ज्वलति कथञ्चिदित्यादे.... अधीति च प्रकृतिभावे कर्तव्ये तनकरणं म्लेच्छनं पदद्विवचने प्राप्ते.... त्येतस्यैव पर्यायो नापभाषितवै इति कृत्यार्थे तवैप्रत्ययः यथेन्द्र....वानित्यर्थः । तत्रेन्द्रत्रुर्वर्धस्व इन्द्रशत्रुर्भव वर्धस्वेति । इन्द्रस्य शत्रुः सा... द्युतात्र त्वं प्रयुक्तमृत्विजा । उपयुक्तस्य वा चात्वले कृष्णविषाणामि.. [K 3A] प्रक्षेपणलक्षणेन प्रतिपत्तिकर्मणा संस्क्रियते । भविष्यत्पुरोडाशसा.... णेन ग्रहणेन गृह्णतो वा | माणवकस्य संस्कारस्तत्संस्कृतस्य विद्वान्य.... च संस्कृतपुरुष वैदुष्यापादक इति तदुक्तम् संस्कारगणनायां तु यु.... क्षद्वयेऽपि बहुसम्भवात् तदभिप्रायेणोक्तम् वक्तव्यता महती चर्चेति । दर्थनिर्देशेऽपि प्रयुक्तवानिति । जन्यर्थस्य हि कर्ता जायमानः .. .[K23B] Jain Education International ― For Private & Personal Use Only २५१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312