Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 283
________________ २. न्यायमञ्जरीग्रन्थिभङ्गगतान्यवतरणानि अक्षस्याक्षस्य प्रतिविषयं न्यायभा०१.१.३]४४ ११] १७७ भगोनिवृत्तिः सामान्य [लो०वा०अपोह०१] १३२ अन्यथा कृत्वा चोदितम् [महाभाष्य १.१.२. भग्नये त्वा जुष्टं निर्वपामि । [ ] १५३ २] १७२ अग्निमीळे पुरोहितम् । [ऋग्वेद १.१] १०६ अन्यथानुपपत्या च [लो० वा. सम्बन्धाक्षेपभनिरिदं हविरजुषत [तै० ब्रा० ३.५.१०. परिहार १४१] ९९,५१ ३, माश्व० श्री. १. ९. ९] २९ अन्यथैवंकथमित्थंसु [पा० ३.४.२७] १७२ अमिहोत्रं जुहोति । [ ] १४१, १४९ ......अपञ्चम्याः ' [पाणिनि० २.४.८३] ५३ अमिहोत्रं त्रयो वेदा [ ] ७५ अपि वाऽऽम्नानसामर्थ्याच्चोदना [मी०सू० ४. भग्निः पूर्वेभिषिभि । [ऋग्वेद १. १.] १०६ ३.११] १४९ अनीषोमीयस्य वपया [ ] १४८ अ प्रत्ययाच्च [पा० ३.३.१०२] १८० अग्नीषोमीये संस्थिते [ ] १०१ अभावोऽपि प्रमाणाभावो [शाबरभा० १.१.५]४२ अभ्याः सर्वेषु वेदेषु [याज्ञवल्क्यस्मृ० १. अभिक्रामन् जुहोति [ ] १४३ २१९] १०८ अभितो भेदसंसगौं [ ]२२१ अचो यत् [ पा० ३. १. ९०] १७० भमुमेव च संस्कारं लो० वा. शब्दनित्यता अजामेकां लोहितकृष्णशुक्लां [वेता. उप. १३०-१३१] ९१ ४. ५] ११५ अम्यक् सा त इन्द्र [ऋग्वेद १.१६९.३] १२३ अज्ञो जन्तुरनीशोऽयम् [महाभारत० वन अयमेव हि ते कालः [ ] ६८ ३०.२८] २ 'अयं गौः' इति हि लौकिकाः [ ] ५४ अतत्त्वे वर्त्मनि स्थित्वा [ ] १६१ अरुणयैकहायन्या [तै ० सं० ६.१.६.७]२०,१५१ अत्यन्तप्रायैकदेश [न्या०सू० २.१.४४] ६८ अर्थात्मभावना त्वन्या तिन्त्रवा० २.१.१] 1४६ अत्यादयः क्रान्ताद्यर्थे द्वितीयया [पा०वार्तिक अर्थानां प्रयोगवचनानाम् [ ] १५० १. ४. ७९] ५३ अर्थान्तरानपेक्षित्वात् प्र. वा०३.६] ६४ अत्र केचिन्नीतिज्ञंमन्या [बृहती १.१. ५] ६५ अर्थान्तराभिसम्बन्धात् [प्र०वा० २.१९५] १९३ अथ गौरित्यत्र कः शब्दः[शाबरभा० १.१.५] १५९ अलक्षणमसिद्धं च [बृहट्टीका ?] २४० अथातस्तत्त्वं व्याख्यास्यामः। [लोकायतसूत्र] ४३ अलुप्तवेदनावृत्ते [ ] २१२ अथात्मा ज्ञातव्यो [छान्दो० उप० ८.१५.१] १२७ अवधपण्य...। [पा० ३.१.१.१] १७० अनादिनिधनं ब्रह्म [वाक्यप० १.१] ५५ अविनाशी वा अरे [बृहदा०उप० ४.५.१४] १९८ अनादिवासनाहेतु [ ] २२४ अविभागाच्च शेषस्य [मी०सू० ३ ५.४.१०] १४९ अनानातेष्वमन्त्रत्व (मी०सू० २.१.९.३४] २३४ अनारभ्याधीतानां प्रकृतिगामित्वम् [ ]१०६ अवेष्टौ यज्ञसंयोगात् (मी० सू० २.३.२.३] ९८ अनुवृत्तिनिर्देशे सवर्णा [पा० वार्तिक १.१.२.१] अष्टकृत्वो गोशब्दः [शाबरभा० १.१.६.२०] ९१ १७१ अष्टकाः कर्तव्याः [ ] २२, १०९, ११० अनृतं मद्यगन्धं च [शातातप] २०० अष्टवर्ष ब्राह्मणमुपनयीत [ ] १५० अन्तर्यामी स भूतानाम् [ ] २२१ असत्त्वभूतमेनं हि [लो०वा वाक्याधि० २३५] अन्ताच्च इति वक्तव्यम् [पा. वार्तिक ६. ३. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312