Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
१०९
१४५
२. न्यामञ्जरीग्रन्थिमङ्गगतान्यवतरणानि
२५७ प्रतीतिपौर्षापर्ये [प्राभाकरोक्तिः] १२६
भट्टस्य तस्य [ ] १७९ प्रत्यक्ष कल्पनापोढम् [प्रमाणसमु.] २२८ भम धम्मि ! वीसत्थो [गाथासप्तशती २. प्रत्यायक इति प्रत्ययं दृष्ट्रा शाबरभा०१.१.५]९७
७५] ३२ प्रपञ्चकथायां न कश्चिद् [वादन्याय,पृ. ११०]
भवता लिङ्गमूर्तिः [महाभारत, द्रोणपर्व] ११३
भावशब्दस्तावद् [ ] १४४ प्रपाः प्रवर्तितव्याः [ ] १०९
भावान्तरमभावो हि [श्लो० वा अपोह २] १३२ प्रयाजशेषेण हवींष्यभिधारयेत् [ ] २७
भुवश्च [पा० ३.२.१३८] १८१ प्रयोगकाले करणस्य [ ] ९४८
भूतेभ्यश्चैतन्यम् [लोकायतसूत्र] १९७
भूयोऽवयवसामान्य [ ] ६९ प्रयोगचोदनाभावात् [मी०सू० १.३. ९.३०]
भेदानां परिमाणात् [साङ्ख्यका० १५] २०३
भ्रम धार्मिक विश्रब्धः [संस्कृतछाया, गाथाप्राग्भागः पुनरेतेषां [श्लो० वा शब्दनित्यता०
सप्तशती २. ७५] ३२ १६४] ६८
माता च भगिनी चैव [ ] ११४ प्राङ् निष्पत्तनिष्पत्तिधर्मकं न्यायभा० ४.१.
मन एवाक्षरमूर्धमुदगात् । [गोपथब्रा. १.१.] ४८] २०७ प्राजापत्यां तु कृस्वेष्टिं [प्राभाकरटीका, सप्तमाये] मन्त्रो हीनः स्वरतो [पाणिनीयशिक्षा ५२] १७.
मणिप्रदीपप्रभयोः [प्र.वा. २. ५७] १२ प्राजापत्यं शतकृष्णलं चरुं [ ]१०९ ममाग्ने वर्गों विहवेष्वस्तु [ऋग्वेद ८. १२८] प्रापकं प्रमाणम् [ ] १५ प्राप्त्युपायोऽनुकारश्च [वाक्यपदीय १.५] २२० महायज्ञैश्च यज्ञैश्च [मनुस्मृति २. ३८] २१८ प्राप्य गाण्डीवधन्वानं [ ]११५
मृजेरजादौ सङ्कमे [महाभाष्य] १७७ प्रार्थ्यमान फलं ज्ञातं [श्लो॰वा. सम्बन्धाक्षेप मैत्रावरुणः प्रेष्यति चाऽनु चाह [ ] ५० परिहार १११] २१७
यच्च कालान्तरे [शाबरभा० १. १. ५] ११६ प्रेष्यस्तस्य च किंकर्म [तन्त्रवा० २.१.१. १४६
यज्जुह्वति तदाहवनीयः । [ ] १४८ फलमात्रेयो निर्देशाद [मी०सू० ४.३.८. १८] १२१
यज्याद्यर्थश्चातो [शाबरभा० २. १. १] १४४ फलसिद्धिमवान्तरीकुर्वन् [ ] १४८
यत् कूपसूपयूपेषु [श्लो॰वा. वाक्याधि० १६१] बबरः प्रावाहणिरकामयत । [तै ०सं० ७. १.।
यत्र संशयस्तत्रैव न्यायसूत्र २. १.५] २३६
यत्रार्थस्मरणे नष्टे [ ] २१२ बर्हिदेवसदनं दामि (मै०सं० १. १. २.] २॥
यत्रार्थः शब्दो वा [ध्वन्या० १. १३] ३२ बाधके सति स न्यायः [ ] ११२
यथा गौरेवं गवय [न्या०भा० १. १.६] ६८ बायसिद्धिः स्याद् व्यतिरेकतः । [ ] २२३
यथा ज्ञान वृत्तिः [न्या० भा० १.१.३] १४ बुद्धिसिद्धं तु तदसत् [न्यायसू० ४. १.५०]२०७
यथा प्रदीप्तात् पावकाद् [मुण्डकोप० २.१.१] बुद्धीनामपि चैतन्य [ लो०वा. शब्दत्यिता.
२१९ ४०४] ८९
यथा फलस्य हेतूनां [प्र०वा० २. ३०९] ४६ बुद्धया कल्पिकया [अपोहप्रकरण (धर्मोत्तर)] यथा रूपादयो भिन्नाः [लो वा प्रत्यक्ष. १३२
१७५] ४८ बृहत्पृष्ठो भवति । [ ] १०९
यथा वा दर्पणः स्वच्छो [लोवा०शब्दब्रह्मणे त्वा प्राणाय जुष्टं निर्वपामि [ ]१०४ नित्यता० ४०६] ८९
३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312