Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 280
________________ १. पत्रखण्डानि कानि समासकृत्तद्धिताव्ययसर्वनामासर्वनामासर्वलिङ्गाजाति[K12A]....ज्ञोक्ता । गुणवंचनसंज्ञा मा भूदिति गुणवचनसंज्ञाबाधनार्थ तेन चित्रगुप्तं कारकत्वमौ....अविरक्किन्यायेनेति द्विगोर्लंगनपत्य इत्यत्र सूत्रे भाष्यकृतोक्तमिहास्माभि....यांसः कृत इति । तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहोऽपरस्मादुत्पत्तिर्म....शब्दादुत्पत्तिर्भवत्याधिकमिति । एवं पञ्चसु कपालेषु संस्कृत इति विगृह्य पञ्चकपाल इ.... साध्यं तच्चैवं सति सिद्धं भवतीति । अव्यविकन्यायेनेति प्राप्ते विरविकन्यायेने[K12B]....नु स्वाध्यायोऽध्येतव्य....थाहि स्वाध्यायोऽध्येत....धायकेनापुरुषा... त्युपबन्धादक्षरग्रह ....[K13A]देन वाहुश्रुत्यस्तुतिर....सामि होनं जुहोती....दमितिवत् । वेदार्था....[K13B]रतो वर्त....पचाग....सम्भव....दादौ सत....त्यभावः । नन....ति तत्सारूप्यस्य....[K14A]भ्यमानत्वादि....दौ प्रवृत्ति....ति । अ....प ....तादृश [K14B]....[उत्तरार्धेनोक्ता । तथा च जतिलयवान् वा जुहुयादिति जर्तिलयवा गृहो मे....भन् श्रुत्यर्थत्वेनास्योपादानात् । प्रतरिष्यतीति च पुराणश्लोकेऽयं लडा संमा....पयोगिपदादिव्युत्पादनद्वारेणेति । यथाह भट्टः यत्तावत्पदविज्ञानं ज्ञेयं व्याक.... ....षामर्थो न गम्यते । निरुक्तद्वारिका चैषामाभिव्यक्तिरिष्यत । संदिह्यतेति सा.... ....त्राणामुदात्तादेः स्वरस्य च । प्रस्तादीनां च दोषाणां शिक्षातस्तत्र निर्णयः । गायत्रीवृ... .... ....रायणपुण्याह तिथिनक्षत्रनिर्णयः । छायागणितमार्गेण ज्योतिषामयना....K15A] ....स समाप्तयः । सङ्कीर्णा विप्रकीर्णाश्च वेदाध्ययनधारणात् । कल्पसूत्रैर्विविच्यं.... ....ध्ययनेन कर्मावबोधं भावयेदित्यत्राध्ययनस्य करणांस(श)निक्षिप्तत्वादवश्यमि ....डनादीतिकर्तव्यतापेक्षणम् । तदत्र करणत्वाक्षिप्त इतिकर्तव्यतांशो यः सां.... इत्यस्य वाक्यस्य कथमयमर्थों लभ्यते ? स्वाध्यायाध्ययनं करणं कर्मावबोधश्च....व्य इत्यध्ययनभावनायां विधिस्तत्र किं भावयेदिति किमंशापेक्षायामध्ययनमे....साध्यायां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312