Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
२३६
भट्टश्रीचक्रधरप्रणीतः [ का०पृ०१४८, वि० पृ०५८९
कुतः ? समवायात् । यतोऽसौ धर्मः प्रोक्षणादि व्रीहीन् प्रोक्षतीति व्रीह्यादिसम्ब न्धेन श्रुतः, तत्र तत्र समवैति सम्भाव्यते कारणान्तरादतः कारणान्तरसम्भाव्यमानात् तत्समवायात् कर्तव्या एव ते धर्मा इत्यर्थः । किन्तु कारणान्तरमित्याह-धर्मस्यार्थकृतत्वादिति । प्रकृतौ तावद् धर्माणामर्थ कृतत्वमपूर्वप्रयुक्तत्वं प्रतिपादितम् योऽसावपूर्वसाधनभूतोंऽशो व्रीह्यादेः, तमुद्दिश्य धर्मप्रयोगः, प्रयोजनत्वात् । न स्वरूपोद्देशेनानर्थत्वप्रसङ्गादिति । तस्य चांशस्य नीवारादीषु भावात् तेषु तद्धर्मप्राप्तिरिति तत्र ताह्वर्थम् (नानर्थत्वम्) । तदेवमुदाहरणपञ्चकेनोहपञ्चकमत्र सूत्रे दर्शितम् । भट्टेन तु दृष्टमुख्यार्थता स्वार्थसमवेतार्थतादिभिः प्रयुक्ताः प्रकृतौ मन्त्रागताः कार्यातिदेशतः विकारेष्वनिषिद्धहकार्यापन्नेषु पञ्चधेति पञ्चविधत्वं यत् प्रतिपादितं तद् मन्त्रोहस्यैवेत्यलम् ।
तदभावेऽपि मन्त्र संस्कारसमानयोगक्षेमत्वमिति उत्तराधरं रथन्तरं योनाविव विशिष्टस्तोत्र सम्पादकत्वेनोपकारि रथन्तरत्वात् प्रकृतरथन्त [52] रवदिति । मन्त्रसंस्कारसमानयोगक्षेमत्वम्, यथा मन्त्रसंस्कारयोरनुमानं प्रदर्शितं तथाऽत्रापीत्यर्थः । न च वितर्कासहायः शब्दस्तात्त्विकमर्थं प्रतिपादयत्यतो वितर्क मात्रस्य शब्द एवान्तरभावो वितर्कविशेषेऽस्तूोऽनुमानमेवेत्याह- न्यायविशेषात्मकस्त्विति । नास्ति मीमांसकदृष्ट्या पृथगूहः कश्चिदिति । अथ 'सूर्यायेति पदप्रक्षेप ऊह: ' स कथमनुमानं स्यादिति । तत्राप्याह- - अग्नय इत्यस्य स्थाने इति ।
॥ निर्णयलक्षणे | मुख्यमभिधाय तदितरो लक्ष्यत इति । पक्ष - प्रतिपक्षाभ्यां पक्षप्रतिपक्षविषयाभ्यां साधनदूषणाभ्यां पक्षप्रतिक्षयोः साधनोपलम्भाविति ।
विषयनिर्देशा [] पदमति । अर्थ : पक्ष इति ।
I
अत एव हि मन्यन्त इति । यत एव बुभुत्सा निवर्ततेऽत एव बुभुत्सापूर्वकत्वात् संशयस्य, तदभावे तत्पूर्वकन्यायप्रवृत्त्यभावः । अविमृश्यापि भावादिति । इन्द्रयादिजन्मन इति शेषः । न निर्णय एव त[र्क]स्यापि कचिदनिवृत्तेरिति । प्रतिबन्धसामग्रीवैकल्याभ्यामिति शेषः ।
वस्तुयोग्यतावशेन सन्दिग्धविषयमेवानुमानमिति । सन्दिग्धं हि वस्तु परीक्ष्यते तत्त्वज्ञानार्थं न निश्चितमिति वस्तुयोग्यता ।
संशयपूर्वकत्वमुपदेशातिदेशाभ्यामिति । उपदेशेन यथा संशयादीनां “समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाच्च न संशयः” [ न्यायसू० २ १. १.] इत्यादिना; प्रयोजनादीनां तु "यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः " [ न्यायसू० २.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312