Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
भट्टश्रीचक्रधरप्रणीतः [ का पृ०६१, वि०पृ०४९० ऐकान्तिकमात्यन्तिकमिति' । ऐकान्तिकमवश्यंभावात् आत्यन्तिकमपुनविनिवृत्तेः । अभयं जन्मादिभीतिशून्यम् ।
तं प्रति नष्टमप्यनष्टमिति । कृतार्थ सन्नष्टमप्यदर्शनीभूतमपि ।
बोद्धरि विज्ञातर्यध्यवसातरीति । पुनरुक्त्या बुद्धे नाख्यवृत्तियोगाद् बोद्धृत्वम् , अध्यवसायोत्पादकत्वाच्चाध्यवसा[तृत्वम् ] [24] .... .... .... घृतादीनां सम्भवः, घृतादिषु च पुष्टेघृताधुपयोगे हि पुष्टेः सम्भवात् । पुष्टौ च सत्यां रेतआदयः रेतसि च पुत्रादयः । तेषां च प्राप्तकाले मरणाच्छरीरस्य काथः, कथितस्य च कृमिभावेन परिणामः, तदेव च कथितम् । वृक्षायुर्वेदे वृक्षाणां वृद्धये श्रूयते-'तथा च सति वृक्षस्यापि तत्र सम्भवः, वृक्षाच्च फलम् , फलाद् रसः, रसाद् बलमिति सर्व क्षीरेऽस्ति, देशकालाकारापबन्धाद् न समानकालमभिव्यज्यन्ते' इति ।।
न ह्यसौ मृत्पिण्डादिविषयो भवितुमर्हति । यद्धि क्रियते तत्र कारकव्यापारः; न च मृत्पिण्डादि क्रियते, तस्य पूर्वकृतत्वादेवेति ।
___ रूपभेदादविरोधः। कारणरूपेण सत्त्वम् , स[स्व.]रूपेण त्वसत्त्वादिति । वस्तु नास्त्येव । सन्नसन्नप्यसत् , तत् किं वस्तु भवति ? अनुमानेनापि यदुपलब्धम् 'असदकरणात्' इत्यादिना [सां० का० ९] ।
चक्रमूर्धनि घटोऽस्तीति । चक्रमूर्धनि घटसम्पत्तये यदुपात्तो मृत्पिण्डस्तत्र ।
नासतो विद्यते भाव इत्यस्योत्तरमर्धम् ---"उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः ॥" [भगवद्गीता, २.१६] इति ॥ असतः शशविषाणादेः करणं नास्ति, सतश्च विनाशो नास्ति, भूतपरिणाममात्रं केवलमित्युभयोः सदसतोः तत्त्वदर्शिभिरन्तः स्वरूपमवधृतमित्यर्थः । पूर्वापरान्तयोः प्रागभाव-प्रध्वंसाभावयोः ।
न च शक्तिरेव कार्यमिति । कारकाणां तत्रैव व्यापारः। कार्य तु सदेव शक्तौ कृतायामभिव्यज्यत इति ॥
१ सां०का. ६८ । २ ऐकान्तिकम् अवश्यम्भावि, आत्यन्तिकमविनाशीति । सां० तत्त्वकौ० ६८ । ३ वाचस्पतिसम्मतः 'उभयम्' इति पाठः । युक्तिदीपिकाकारसम्मतस्तु 'अभयम्' इति पाठः । “एतत्परं ब्रह्म ध्रुवममलमभयमत्र सर्वेषां गुणधर्माणां प्रतिप्रलयः ।' युक्तिदी. ६८ । ४ द्र० सां.का. ६६ । करोतु नाम पौनःपुन्येन शब्दाद्युपभोगं प्रकृतिर्यया विवेकख्यातिर्न कृता, कृतविवेकख्यातिस्तु शब्दाद्युपभोग न जनयति । अविवेकख्यातिनिबन्धनो हि तदुपभोगः । सां०तत्त्वकौ० ६६ । कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् । योगसू. २. २२ । ५ 25 पत्रं नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312