Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 253
________________ २२२ भट्टश्रीचक्रधरप्रणोतः [का०पृ० १०१, व०पृ० ५३३ गवि सास्नादिमद्रूपेति'। सास्नादिमदाकारा। अर्थेन स्वप्रकटनायै गृहीतत्वाद् बुद्धस्तदाकारत्वमुच्यते, न पुनर्वस्तुतः, निराकारज्ञानवादित्वाद् मीमांसकस्य । [39] द्वे ब्रह्मणी वेदितव्ये इति । वैखर्यायवस्थात्रयेण विवृतं शब्दब्रह्म, परं तु अविवृतावस्थं सकलपरिकल्पनातीतम् । अविद्यामायाविनिर्मितेति । अविद्यैव मायेन्द्रजालप्रख्या । एतेन परमात्मोपादानत्वमपीति । पूर्वं त्वमेदादर्शि(श)नमविद्येत्युक्तम्, अधुना तु भेदानां परमात्मैवोपादानकारणमित्यभिधीयते। मा भूद् भेदप्रपञ्चस्य मायाप्रदर्शितत्वमसत एव । तस्मात् परमात्मैव तथाविधस्य भेदप्रपञ्चस्योपादानमिति । पूर्वत्र केवलाविद्यावशादभेदाग्रह इह तु परिणत्या अविद्यया चेति । सर्वत्र चैतन्याभिव्यक्तेरचेतनाच्चैतन्योत्पत्तेरयोगाद् व्यापकत्वात् तस्यैव कारणत्वं युक्तम् । प्रकाशात्मिकयैव शक्त्या पदार्थान्यचे(नामचे)तनानां सत्त्वव्यवस्थापनात् तच्छक्त्या अविनिर्भाग इति । प्रत्यगात्मवृत्तेरिति प्रति शरीरम् अञ्चतीति प्रत्यङ् नियतशरीरवर्ती य आत्मा तद्वृत्तः । परिस्फुरदित्यादि प्रस्फुरन् शब्दविविक्तः स्वाकारो यस्य । कथमेव(मिव ) विकृतिब्रह्मणो वेदृशी स्याद(द) अविशुद्धा विशुद्धस्य । विकारा हि दध्यादयो न सर्वात्मना प्रकृतिधर्मविसदृशा दृश्यन्ते । अमी तु जीवादयो विकाराः नित्यप्रबुद्धशुद्धस्वभावस्य तदीयधर्माननुवर्तनात् कथं विकाराः । पुनः प्रत्यवतिष्ठते । स्वमते विशेषं पश्यन् । न ग्रहणग्रहणम् स्वरूपग्रहणमित्यर्थः । येन प्रतिकर्म विभज्यते प्रतिकर्म प्रतिविषयं विभज्यते विभक्त उत्पद्यते । बाह्यसिद्धिः स्याद् व्यतिरेकत इति । असति बाह्ये तदाकारस्य ज्ञानस्यानुत्पादादित्यर्थः । - षण्णगरीति च कथं बहूनामन्यलिङ्गानामिति । अन्यलिङ्गानां नपुंसकलिङ्गानाम् तैश्च नगरैस्तन्तुभिरिव पटैकस्यानारम्भात् तेषामपि समुदायरूपत्वात् परमार्थसतामभ(भा)वात् । ह्रस्व-दीर्घयोश्च परस्परापेक्षग्रहणयोरिति । किञ्चिदन्यापेक्षया हस्वमपरापेक्षया च दीर्धमिति । १ श्लो०वा प्रत्यक्ष०१८५ । २ मैत्रा० उप०६.२२ । ३ मुद्रितमजर्या तु 'नाग्रहणम्' इति पाठः । ४ प्र. वा. २.३०२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312