Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
२१६
भट्टश्रीचक्रधरप्रणीतः [ का०पृ०८५, वि०पृ० १६५ ये चत्वारः पथय इति' । आदिपदेन 'ये चैते अरण्ये श्रद्धा-तप इत्युपासते' [
] इत्येवमादीनां परिग्रहः । पथयः पन्थानः । देवयाना देवत्वप्राप्तिहेतवः ।
अग्निसमारोपणविधिश्चेति । समारोपणं विलोड्य भस्मनः पानम् । अपरिपक्वकषाय इति । अस्यैवानुपशान्तराग इति पर्यायकथनम् ।
सर्वेषां सविपक्षत्वादिति । येन बाधकेन नैरात्म्यदर्शनेन विपक्षाः सर्वे [आस्रवा रागादयः । तस्य बाधकस्याभ्यासाद् नैरन्तर्येणोत्पादात् सात्मीभावः तन्मयत्वम् , तस्माद् बाधकसाल्भीभावात् । क्वचित् सन्ताने हि परं ते निह सातिशयाश्रिता अपकर्षोत्कर्षस्वभावाः, तथा चापकर्षोत्कर्षस्वभावत्वेन विपक्षाभिभवस्याप्यपकर्षोत्कर्षसिद्धिः । निर्हासधर्मत्वे तेषां विपक्षकृतस्याभिभवस्योत्कर्षः । अतिशयधर्मत्वे त्वनुच्छेदाद विपक्षकृतस्यापकर्षस्तदुच्छेदासमर्थत्वात् । आस्रवन्ति भवाग्राद् अवीच्यग्रं पातादित्यास्रवा रागादिदोषाः, आसयन्ति वाऽऽसंसारमित्यास्रवाः । तदुक्तम्
आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ । उपगृह्णन्ति चेत्येवमास्रवादिनिरुक्तयः ॥ [आभि० को० ५.४०] इति । न जातु कामः कामानामिति । काग्यन्त इति कामा विषयाः तेषाम् ।
भोगाभ्यासमनु भोगाभ्यासानन्तरमेव पुनस्तदुपभोगविषया रागा अभिलाषाः । कौशलानि चेन्द्रियाणां यद्बलादनिच्छयाऽपि तेषु विषयेषु प्रवर्तन्ते । ____ अत एव केचनेत्यादि अर्हदृष्ट्याऽऽह । यथोक्तस्य तत्त्वज्ञानलक्षणस्य । मलानामागन्तुकत्वादिति । यथा स्फटिकस्य स्वच्छस्यौपाधिको वर्णान्तरानुरागः, एवं स्वच्छस्यात्मनो मिथ्याज्ञानप्रभवो मलसम्भव इति । सूर्यस्येवाभ्रादिकावरणापगमे स्वरूपेणावस्थानमिति ।
१ तैत्ति०सं०५.७.२.८ । २ प्रमाणवा०३.२२० ३ तुलना-आसयन्ति संसारे आनवन्ति भवापाद् यावद् अवीचिं षड्भिरायतनव्रणैरित्यास्त्रवाः । अभिको भा०५.४०। हरन्तीति ओघाः । श्लेषयन्तीति योगाः। उपगृह्णन्तीति उपादानानि । अभि०को०भा०५.४०। १ मनुस्मृति २.९४ । ५ मुद्रितमजर्या तु 'मोक्षा” इति पाठः। व्यासभा०२.१५। ६ तत् सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो मुख्य केवलम्। प्र०मी० १.१.१५। अथ प्रकाशस्वभावत्व आत्मनः कथमावरणम् ? आवरणे वा सततावरणप्रसङ्गः, नैवम् ; प्रकाशस्वभावस्यापि चन्द्रार्कादेरिव रजोनिहाराभ्रपटलादिभिरिव ज्ञानावरणीयादिकर्मभिरावरणस्य सम्भवात् । चन्द्रार्कादेरिव च प्रबलपवमानप्रायै
निभावनादिभिर्विलयस्येति । प्र०मी०वृ०१.१.१५। प्रभास्वरमिदं चित्तं प्रकृत्याऽऽगन्तवो मलाः । प्र०वा.१.२१० । ततः क्षीयते प्रकाशावरणम् । तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याउलेयमल्पम् । योगसू०२.५२, ४.३१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312